________________
Code
कल्प.
1000
॥३५८॥
000000 00000000000004-04-00000000000000
समत्पन्ने, तच्चैवं-स्वनिर्वाणसमये देवशर्मणः प्रतिबोधनाय क्वापि ग्रामे स्वामिना प्रेषितः श्रीगौतमः तं प्रतिबोध्य पश्चादागच्छन् श्रीवीरनिर्वाणं श्रुत्वा वज्राहत इव क्षणं तस्थौ, बभाण च 'प्रसरति मिथ्यात्वतमो गर्जन्ति कुतीर्थिकौशिका अद्य ॥ दुर्भिक्षडमरवैरादि-राक्षसाः प्रसरमेष्यन्ति ॥१॥ राहुग्रस्तनिशाकर--मिव गगनं दीपहीनमिव भवनम् ।। भरतमिदं गतशोभं । त्वया विनाद्य प्रभो जज्ञे ॥२॥ करयांहिपीठे प्रणतः पदार्थान् । पुनः पनः प्रश्नपदीकरोमि ॥ कं वा भदन्तेति वदामि को वा । मां गौतमेत्याप्तगिराथ वक्ता ॥३॥ हा हा हा वीर किं कृतं, यदीदृशेऽवसरेऽहं दूरीकृतः, किं मांडकं मण्डयित्वा बालवत्तवाञ्चलेऽलगिष्यं, किं केवलभागममार्गयिष्यं,
किं मुक्तौ सङ्कीर्ण अभविष्यत् , किं वा तव भारोऽभविष्यद्यदेवं मां विमुच्य गतः, एवं च वीर वीर इति । कुर्वतो वी इति मुखे लग्नं गौतमस्य, तथा च हुं ज्ञातं, वीतरागा निःस्नेहा भवन्ति, ममैवायं अपराधो यन्मया | तदा श्रतोपयोगो न दत्तः, धिगिम एकपाक्षिकं स्नेह, अलं स्नेहेन, एकोऽस्मि, नास्ति कश्चन मम, एवं सम्यक साम्यं भावयतस्तस्य केवलमुत्पेदे। मुक्खमग्गपवण्णाणं । सिणेहो वज्जसिंखला ॥ वीरे जीवंतए जाओ गोअमो जं न केवली ॥१॥ प्रातः काले इन्द्राद्यैर्महिमा कृतः, अत्र कविः 'अहङ्कारोऽपि बोधाय । रागोऽपि गुरुभक्तये ॥
100000000000000000000000000000000000000
३५८॥
Jan Education
For Private
Personal Use Only
Blww.jainelibrary.org