SearchBrowseAboutContactDonate
Page Preview
Page 377
Loading...
Download File
Download File
Page Text
________________ कल्प. सुबा. ॥३५९॥ 9.00000000000000000000000000000000000000000000000000 जं रयणिं च णं समणे भगवं महावीरे कालगए जाव सव्वदुक्खप्पहीणे, तं रयणिं च णं नवमल्लई नवलेच्छई कासीकोसलगा अट्ठारसवि गणरायाणो अमावासाए पाराभोअं पोसहोववासं पट्टाविंसु विषादः केवलायाभूत् । चित्रं श्री गौतमप्रभोः ॥ १॥ स च द्वादश वर्षाणि केवलिपर्यायं परिपाल्य दीर्घायरिति कृत्वा सुधर्मस्वामिने गणं समर्प्य मोक्षं ययौ, सुधर्मस्वामिनोऽपि पश्चात् केवलोत्पत्तिः, सोऽप्यष्टौ वर्षाणि विहत्यार्यजम्बूस्वामिनो गणं समर्प्य सिद्धिं गतः ।। १२७ ।। (जं रयणिं च णं समणे भगवं महावीरे ) यस्यां रजन्यां श्रमणो भगवान महावीरः ( कालगए जाव सव्वदुक्खप्पहीणे ) कालगतः यावत् सर्वदुःखप्रक्षीणः ( तं रयणिं च णं ) तस्यामेव रजन्यां ( नवमट्टई नवले. च्छई कासीकोसलगा) नवमल्लकीजातीयाः काशीदेशस्य राजानः, नवलेच्छकीजातीयाः कोशलदेशस्य राजानः (अट्ठारस वि गणरायाणो) ते च कार्यवशात् गणमेलापकं कुर्वन्ति, इति गणराजानः अष्टादश, ये चेटकमहाराजस्य सामन्ताः श्रूयन्ते, (अमावासाए) ते तस्यां अमावास्यायां (पाराभाअं) पारं संसारपारं आभागयति प्रापयति यस्तं एवंविधं ( पोसहोववासं पटुर्विसु) पौषधोपवासं कृतवन्तः, आहारत्यागपौषधरूपं उपवासं चक्रुरित्यर्थः, 100000000000000000000000000000 00000000000000000 ॥३५९॥ Jain Education in For Private Personel Use Only www.jainelibrary.org
SR No.600080
Book TitleKalpsutravrutti Subodhikabhidhana
Original Sutra AuthorVinayvijay
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1911
Total Pages618
LanguageSanskrit
ClassificationManuscript & agam_kalpsutra
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy