________________
कल्प.
सुबो.
'1३६०॥
00000000000000000000000000000000000000000000000000000
गए से भावुज्जोए, दव्वजो करिस्सामो ॥ १२८॥ ॥जं रयणिं च णं समणे भगवं महावीरे कालगए जाव सव्वदुक्खप्पहीणे, तं रयणिं च णं खुद्दाए भासरासी नाम महग्गहे दोवाससहस्सठिई समणस्स भगवओ महावीरस्स अन्यथा दीपकरणं न सम्भवति, ततश्च (गए से भावज्जोए दव्वज्जोअंकरिस्सामो) गतः स भावाद्यातस्तता द्रव्योद्योतं करिष्याम इति तैः दीपाः प्रवर्तितास्ततः प्रभति दीपोत्सवः संवृत्तः, कार्तिकशक्लप्रतिपदि च श्रीगौतमस्य केवलमहिमा देवैश्चके, अतस्तत्रापि जनप्रमोदः, नन्दिवर्धननरेन्द्रश्च भगवतोऽस्तं श्रुत्वा शोकात्तः सुदर्शनया भगिन्या सम्बोध्य सादर खवेश्मनि द्वितीयायां भोजितस्ततो भ्रातृद्वितीयापर्वरूढिः ॥ १२८ ॥
(जं रयणिं च णं समणे भगवं महावीरे ) यस्यां रात्रौ श्रमणो भगवान् महावीरः (कालगए जाव सव्वदुक्खप्पहीणे ) कालगतः यावत् सर्वदुःखप्रक्षीणः (तं रयणिं च णं ) तस्यां च रात्रौ (खुदाए भासरासी नाम महगहे ) क्षुद्रात्मा क्रूरस्वभाव एवंविधो भश्मराशिनामा त्रिंशत्तमो महाग्रहः, किम्भूतोऽसौ (दोवाससहरसहिई) द्विसहस्रवर्षस्थितिकः, एकस्मिन् ऋक्षे एतावन्तं कालं अवस्थानात् (समणस्स भगवओ महावीरस्स) श्रमणस्य
10000000000000000000000000000000000000000000000000
॥३६०॥
an Education inte
For Private
Personal Use Only
Hainelibrary.org