SearchBrowseAboutContactDonate
Page Preview
Page 378
Loading...
Download File
Download File
Page Text
________________ कल्प. सुबो. '1३६०॥ 00000000000000000000000000000000000000000000000000000 गए से भावुज्जोए, दव्वजो करिस्सामो ॥ १२८॥ ॥जं रयणिं च णं समणे भगवं महावीरे कालगए जाव सव्वदुक्खप्पहीणे, तं रयणिं च णं खुद्दाए भासरासी नाम महग्गहे दोवाससहस्सठिई समणस्स भगवओ महावीरस्स अन्यथा दीपकरणं न सम्भवति, ततश्च (गए से भावज्जोए दव्वज्जोअंकरिस्सामो) गतः स भावाद्यातस्तता द्रव्योद्योतं करिष्याम इति तैः दीपाः प्रवर्तितास्ततः प्रभति दीपोत्सवः संवृत्तः, कार्तिकशक्लप्रतिपदि च श्रीगौतमस्य केवलमहिमा देवैश्चके, अतस्तत्रापि जनप्रमोदः, नन्दिवर्धननरेन्द्रश्च भगवतोऽस्तं श्रुत्वा शोकात्तः सुदर्शनया भगिन्या सम्बोध्य सादर खवेश्मनि द्वितीयायां भोजितस्ततो भ्रातृद्वितीयापर्वरूढिः ॥ १२८ ॥ (जं रयणिं च णं समणे भगवं महावीरे ) यस्यां रात्रौ श्रमणो भगवान् महावीरः (कालगए जाव सव्वदुक्खप्पहीणे ) कालगतः यावत् सर्वदुःखप्रक्षीणः (तं रयणिं च णं ) तस्यां च रात्रौ (खुदाए भासरासी नाम महगहे ) क्षुद्रात्मा क्रूरस्वभाव एवंविधो भश्मराशिनामा त्रिंशत्तमो महाग्रहः, किम्भूतोऽसौ (दोवाससहरसहिई) द्विसहस्रवर्षस्थितिकः, एकस्मिन् ऋक्षे एतावन्तं कालं अवस्थानात् (समणस्स भगवओ महावीरस्स) श्रमणस्य 10000000000000000000000000000000000000000000000000 ॥३६०॥ an Education inte For Private Personal Use Only Hainelibrary.org
SR No.600080
Book TitleKalpsutravrutti Subodhikabhidhana
Original Sutra AuthorVinayvijay
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1911
Total Pages618
LanguageSanskrit
ClassificationManuscript & agam_kalpsutra
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy