________________
कल्प ०
॥३६१॥
जम्मनक्खत्तं संकंते ॥ १२९ ॥
भगवतो महावीरस्य (जम्मनक्खत्तं संकते) जन्मनक्षत्रं उत्तराफाल्गुनीनक्षत्रं सङ्क्रान्तः, तत्राष्टाशीतिर्ग्रहास्ते चेमे| अङ्गारको १ विकालको २ लोहिताक्षः ३ शनैश्वरः ४ आधुनिक: ५ प्राधुनिकः ६ कणः ७ कणकः ८ कणकणकः ९ कणवितानकः १० कणसन्तानक: ११ सोमः १२ सहितः १३ आश्वासनः १४ कार्योपगः १५ कर्बुरकः १७ दुन्दुभकः १८ शङ्खः १९ शङ्खनाभः २० शङ्खवर्णाभः २१ कंसः २२ कंसनाभः २३ कंसवर्णाभः २४ नीलः २५ नील|वभासः २६ रूपी २७ रूपावभासः २८ भस्म: २९ भस्मराशिः ३० तिल: ३१ तिलपुष्पवर्णः ३२ दकः ३३ दकवर्णः ३४ कार्यः ३५ वन्ध्यः ३६ इन्द्राग्निः ३७ धूमकेतुः ३८ हरिः ३९ पिङ्गलः ४० बुधः ४१ शुक्रः ४२ बृहस्पतिः ४३ राहुः ४४ अगस्तिः ४५ माणवकः ४६ कामस्पर्शः ४७ धुरः ४८ प्रमुखः ४९ त्रिकटः ५० विसन्धिकल्पः ५१ प्रकल्पः ५२ जटाल: ५३ अरुण: ५४ अग्नि: ५५ कालः ५६ महाकालः ५७ स्वस्तिकः ५८ सौवस्तिकः ५९ वर्धमानः ६० प्रलम्बः ६१ नित्यालोकः ६२ नित्योद्योतः ६३ स्वयम्प्रभः ६४ अवभासः ६५ श्रेयस्करः ६६ क्षेमङ्करः ६७ आभङ्करः ६८ प्रभङ्करः ६९ अरजा: ७० विरजाः
Jain Education International
For Private & Personal Use Only
सुबो•
| ॥३६१ ॥
ww www.jainelibrary.org