________________
कल्प.
| सुबो.
॥३६२॥
.0000000000000000000000000000000000000000000000000000
जप्पभिइं च णं से खुदाए भासरासी महग्गहे दोवाससहस्सठिई समणस्स भगवओ महावीरस्स जम्मनक्खत्तं संकंते, तप्पभियं च णं समणाणं निग्गंथाणं निग्गंथीण य नो उदिए (२) पूआसक्कारे पवत्तइ ॥ १३०॥ ७१ अशोकः ७२ वीतशोकः ७३ विततः ७४ विवस्त्रः ७५ विशालः ७६ शालः ७७ सुव्रतः ७८ अनिवृत्तिः ७९ एकजटी ८० द्विजटी ८१ करः ८२ करकः ८३ राजा ८४ अर्गलः ८५ पुष्पः ८६ भावः ८७ केतुः ८८ इत्यष्टाशीतिम्रहाः ॥ १२९ ॥
(जप्पभिई च णं से खुदाए भासरासी महग्गहे) यतः प्रभृति स क्षुद्रात्मा भश्मराशिनामा ग्रहः (दोवास| सहस्सठिई) हिवर्षसहस्रस्थितिः (समणस्स भगवओ महावीरस्स) श्रमणस्य भगवतो महावीरस्य (जम्मन|| क्खत्तं संकंते) जन्मनक्षत्रं सक्रान्तः (तप्पभिई च णं समणाणं निग्गंथाणं निगंथीण य) ततः प्रभृति
श्रमणानां तपस्विनां निर्ग्रन्थानां साधूनां निर्ग्रन्थीनां साध्वीनां च (नो उदिए उदिए पूआसक्कारे पवत्तइ) उदितोदित उत्तरोत्तरं वृद्धिमान ईदृशः पूजा चन्दनादिका, सत्कारो वस्त्रदानादिबहुमानः स न प्रवर्त्तते, अत
10000000000000000000000000000000000000000000000000000
३॥३६२॥
Jan Education
For Private
Personel Use Only
ww.jainelibrary.org