________________
कल्प
।
सुबो.
॥१०९॥
300000000000000000000000000000000000000000000000000
सुगंधवरगंधिए गंधवहिभूए तंसि तारिसगंसि सयणिज्जंसि सालिंगणवट्टिए उभओ बिब्बोअणे उभओ उन्नए मझे णयगंभीरे गंगापुलिणवालआउद्दालसालिसएएवंविधो गन्धस्तेनाभिरामे, पुन: किंवि० (सुगंधवरगधिए ) सुगन्धाः सुरभयो ये वरगन्धाः प्रधानचूर्णानि | तेषां गन्धो यत्र तथा तस्मिन, पुनः किंवि० (गंधवाट्टिभूए) गन्धवर्तिर्गन्धद्रव्यगुटिका तत्सदृशे ऽतिसुगन्धे || इत्यर्थः, एतादृशे वासभवने, अथ (तसि) तस्मिन् (तारिसगसि ) तादृशे वक्तुं अशक्यस्वरूपे महाभाग्यवतां योग्ये (सयणिज्जसि) शयनीये, पल्यङ्के इत्यर्थः, इदं विशेष्यं, किं विशिष्टे-(सालिंगणवट्टिए) सालिङ्गनवर्तिके आलिङ्गनवर्त्तिकानाम शरीरप्रमाणं दीर्घगण्डोपधानं तया सहिते, पुनः किंवि० (उभओ) उभयतः शिरोऽन्तपादान्तयोः (बिब्बोअणे) उच्छीर्षके यत्र तत्तथा तस्मिन् , पुनः किंवि० ( उभओ उन्नए) यत उभयत उच्छीर्षकयुक्ते, अत एव उभयत उन्नते, पुनः किंवि० (मझे णयगंभीरे ) तत एव मध्ये नते गम्भीरे च, पुनः किंवि. (गंगापुलिणवालुआउद्दालसालिसए) तत्र ' उद्दालात्त' उहालेन पादविन्यासे अधोगमनेन, गङ्गातटवालुकासदृशे, अयमर्थः-यथा गङ्गापुलिनवालुका पादे मुक्ते अधो व्रजति, तथा अतिकोमलत्वात्
०००००००००००००००००००००००००००००००००००००००००००००००ooc
॥१०॥
Jain Educaton Internationa
For Private & Personel Use Only
www.jainelibrary.org