SearchBrowseAboutContactDonate
Page Preview
Page 128
Loading...
Download File
Download File
Page Text
________________ कल्प ० ॥११०॥ Jain Education >3000 000000 अविअखोमिअदुगुल्ल पट्टपडिच्छन्ने सुविरइअरयत्ताणे रत्तंसुयसंवुडे सुरम्मे आईणगरूयबूरनवणी अतूलतुलफासे सुगंधवरकुसुमचुन्नसयणोवयारकलिए, पुव्वरत्तावरत्तकालसमयंसि सुत्तजागरा स पल्यङ्कोऽपीति ज्ञेयं, पुनः किंवि० ( उवविअ ) परिकर्मितं, ( खोमिअ ) क्षौमं अतसीमयं (दुगुलुपट्ट) दुकूलं वस्त्रं तस्य यः पट्टो युगलापेक्षया एकपट्ट:, तेन ( पडिच्छन्ने ) आच्छादिते, पुनः किंवि० ( सुविरइअ - रयत्ताणे ) सुष्ठु विरचितं रजस्त्राणं अपरिभोगावस्थायां आच्छादनं यत्र तस्मिन् पुनः किंवि० ( रत्तंसुअसंबुडे ) रक्तांशुकेन मशकग्रहाभिधानेन रक्तवस्त्रेणाच्छादिते, तथा ( सुरम्मे) अतिरमणीये, पुनः किंवि० ( आइणगरूअबूरनवणी अतूल तुफा से ) आजिनकं देशान्तरीयं चर्म, रूतं प्रतीतं, बूरो वनस्पतिविशेषः, नवनीतं म्रक्षणं, तूलं अर्कतूलं, एभिः वस्तुभिः तुल्यः समानः स्पर्शो यस्य तथा तस्मिन्, एतद्वस्तुवत्कोमले इत्यर्थः पुनः किं० (सुगंधबरकुसुमचुन्नसयणोवयारकलिए ) सुगन्धवरैः अतिसुगन्धै कुसुमैः चूर्णैः वासादिभिश्व यः शयनोपचारः शय्यासंस्क्रिया तेन कलिते, कुसुमैः चूर्णैश्च मनोहरे इत्यर्थः (पुव्वरत्तावरत्तकालसमयंसि ) मध्यरात्रकालप्रस्तावे (सुत्तजा For Private & Personal Use Only 000000000000000 सुबो• 1199011 w.jainelibrary.org
SR No.600080
Book TitleKalpsutravrutti Subodhikabhidhana
Original Sutra AuthorVinayvijay
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1911
Total Pages618
LanguageSanskrit
ClassificationManuscript & agam_kalpsutra
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy