SearchBrowseAboutContactDonate
Page Preview
Page 129
Loading...
Download File
Download File
Page Text
________________ कल्प० सुबो ॥१११॥ 100००००००००००००००००००००००००००००००००००००००००० ओहीरमाणी ओहीरमाणी, इमे एयारूवे उराले जाव चउद्दस महासुमिणे पासित्ता णं पडिबुद्धा, तंजहा—गय-वसह-सीह-अभिसेय--दाम-ससि-दिणयरं--झयं--कुंभं । पउ मसर-सागर-विमाणभवण-रयणुच्चय-सिहि च ॥ तएणं सा तिसला खत्तिआणी तप्पढमयाए गरा ओहीरमाणी ओहीरमाणी) सुप्तजागरा अल्पनिद्रां कुर्वती ( इमे एयारूवे) इमान् एतद्रूपान् (उराले) प्रशस्तान् (जाव चउद्दस महासुमिणे) यावत् चतुर्दशमहास्वप्नान् (पासित्ता णं पडिबुद्धा) दृष्ट्वा जागरिता, (तंजहा) तद्यथा-गय १ वसह २ सीह ३ अभिसेअ४ । दाम ५ ससि ६ दिणयरं ७ झयं ८ कुंभं ९ ॥ पउमसर १० सागर ११ विमाणभवण १२ । रयणुच्चय १३ सिहिं च १४ ॥ १॥ | इयं गाथा सुगमा ॥ (तएणं सा तिसला खत्तिआणी ( ततः सा त्रिशला क्षत्रियाणी (तप्पढमयाए) तत्प्रथमतया प्रथमं इत्यर्थः, इभं स्वप्ने पश्यतीति सम्बन्धः, अत्र प्रथमं इभं पश्यतीति यदुक्तं बह्वीभिर्जिनजननीभिस्तथादृष्टत्वात् पाठानुक्रममपेक्ष्याक्तं, अन्यथा ऋषभमाता प्रथमं वृषभं, वीरमाता च | 000000000000000000000000000000000000000000000000०० ॥११ उप. तत Jain Education in For Private & Personel Use Only www.jainelibrary.org
SR No.600080
Book TitleKalpsutravrutti Subodhikabhidhana
Original Sutra AuthorVinayvijay
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1911
Total Pages618
LanguageSanskrit
ClassificationManuscript & agam_kalpsutra
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy