________________
कल्प०
सुबो
॥१११॥
100०००००००००००००००००००००००००००००००००००००००००
ओहीरमाणी ओहीरमाणी, इमे एयारूवे उराले जाव चउद्दस महासुमिणे पासित्ता णं पडिबुद्धा, तंजहा—गय-वसह-सीह-अभिसेय--दाम-ससि-दिणयरं--झयं--कुंभं । पउ
मसर-सागर-विमाणभवण-रयणुच्चय-सिहि च ॥ तएणं सा तिसला खत्तिआणी तप्पढमयाए गरा ओहीरमाणी ओहीरमाणी) सुप्तजागरा अल्पनिद्रां कुर्वती ( इमे एयारूवे) इमान् एतद्रूपान् (उराले) प्रशस्तान् (जाव चउद्दस महासुमिणे) यावत् चतुर्दशमहास्वप्नान् (पासित्ता णं पडिबुद्धा) दृष्ट्वा जागरिता, (तंजहा) तद्यथा-गय १ वसह २ सीह ३ अभिसेअ४ । दाम ५ ससि ६ दिणयरं ७ झयं ८ कुंभं ९ ॥ पउमसर १० सागर ११ विमाणभवण १२ । रयणुच्चय १३ सिहिं च १४ ॥ १॥ | इयं गाथा सुगमा ॥
(तएणं सा तिसला खत्तिआणी ( ततः सा त्रिशला क्षत्रियाणी (तप्पढमयाए) तत्प्रथमतया प्रथमं इत्यर्थः, इभं स्वप्ने पश्यतीति सम्बन्धः, अत्र प्रथमं इभं पश्यतीति यदुक्तं बह्वीभिर्जिनजननीभिस्तथादृष्टत्वात् पाठानुक्रममपेक्ष्याक्तं, अन्यथा ऋषभमाता प्रथमं वृषभं, वीरमाता च |
000000000000000000000000000000000000000000000000००
॥११
उप.
तत
Jain Education in
For Private & Personel Use Only
www.jainelibrary.org