SearchBrowseAboutContactDonate
Page Preview
Page 126
Loading...
Download File
Download File
Page Text
________________ कल्प० ॥१०८॥ 0000000000000000000000000000000000000000000000000000 विचित्तउल्लोअचिल्लियतले मणिरयणपणासिअधयारे बहुसमसुविभत्तभूमिभागे पंचवन्नसरससुरहिमुक्कपुप्फपुंजोवयारकलिए कालागुरुपवरकुंदुरुक्कतुरुक्कडज्जंतधूवमघमघंतगंधुदुयाभिरामेसुकोमले, पुनः किंवि० (विचित्तउल्लोअचिल्लिअतले) विचित्रो विविधचित्रकलित उल्लोक उपरिभागो यत्र तत्तथा 'चिल्लिअतले' देदीप्यमानतल: अधोभागो यत्र तत्तथा कर्मधारये विचित्रोलोकचिल्लिअतले, पुनः किंवि. (मणिरयणपणासिअंधयारे ) मणिरत्नप्रणाशितान्धकारे, पुनः किंवि० (बहुसम ) अत्यन्तं समो ऽविषमः || पञ्चवर्णमणिनिबद्धत्वात् (सुविभत्त) मुविभक्तः विविधस्वस्तिकादिरचनामनोहरः, एवंविधो (भूमिभागे) भूमिभागो यत्र तस्मिन् , पुनः किंवि० (पंचवन्नसरसमुरहिमुक्कपुष्फपुंजोवयारकलिए ) पञ्चवर्णेन सरसेन | सुरभिणा — मुक्कत्ति' इतस्ततो विक्षिप्तेन ईदृशेन पुष्पपुञ्जलक्षणेन उपचारेण पूजया कलिते, पुनः किंवि० | (कालागुरु) कृष्णागरु प्रसिद्धं (पवरकुदुरुक्क) विशिष्टं चीडाभिधानं गन्धद्रव्यविशेषः (तुरुक्क ) तुरुष्क | सिल्हकाभिधानं सुगन्धद्रव्यं (डझंतधूव) दह्यमानो धूपो दशाङ्गादिरनेकसुगन्धद्रव्यसंयोगसमुहूतः, एतेषां वस्तूनां सम्बन्धि यो ( मघमघंत) मघमघायमानोऽतिशयेन गन्धवान् (गंधु आभिरामे) उधूतः प्रकटीभूतः, HoeHoà HH00000000000000000000000000000000000000 ॥१०॥ Jain Educaton inte For Private & Personel Use Only lww.jainelibrary.org
SR No.600080
Book TitleKalpsutravrutti Subodhikabhidhana
Original Sutra AuthorVinayvijay
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1911
Total Pages618
LanguageSanskrit
ClassificationManuscript & agam_kalpsutra
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy