________________
कल्प.
| सुबो.
॥१०७॥
000000000000000000000000000000000000000000000000000
जं रयणिं च णं समणे भगवं महावीरे देवाणंदाए माहणीए जालंधरसगुत्ताए कुच्छीउ तिसलाए खत्तिआणीए वासिटुसगुत्ताए कुञ्छिसि गब्भत्ताए साहरिए, तं रयाणं च णं सा तिसला खत्तिआणी तसि तारिसंसि वासघरंसि अभितरओ सचित्तकम्मे वाहिरओ दूमिअघटमटे
(जं रयणिं च णं) यस्यां च रात्री (समणे भगवं महावीरे ) श्रमणो भगवान महावीरः ( देवाणंदाए माहणीए) देवानन्दायाः ब्राह्मण्याः (जालंधरसगुत्ताए ) जालन्धरसगोत्रायाः ( कुच्छिओ) कुक्षितः (तिसलाए खत्तिआणीए) त्रिशलायाः क्षत्रियाण्याः (वासिट्रसगुत्ताए) वाशिष्टसगोत्रायाः (कुच्छिसि गम्भत्ताए साहरिए) कुक्षौ गर्भतया मुक्तः (तं रयाणं च णं) तस्यां रजन्यां ( सा तिसला खत्तिआणी) सा त्रिशला क्षत्रियाणी (तांस) तस्मिन् (तारिसगांस) तादृशे वक्तुं अशक्यस्वरूपे महाभाग्यवतां योग्ये (वासघरांस) वामगृहे, शयनमन्दिरे इत्यर्थः, किंविशिष्टे वासगृहे, (अभितरओ सचित्तकम्मे ) मध्ये चित्रकर्मरमणीये, पुनः किंवि० ( बाहिरओ) बाह्यभागे (दुमिअ) सुधादिना धवलिते (घटु) कोमलपाषाणादिना धृष्टे, अत एव (मटे)
10000000000000000000000000000000000000000000000000000
||
Jan Educat an inte
For Private & Personal Use Only
12Mr.jainelibrary.org