SearchBrowseAboutContactDonate
Page Preview
Page 124
Loading...
Download File
Download File
Page Text
________________ कल्प. 00000 सबो ॥१०६॥ %3 . DO०००००००००००००००००००००००००000000000000000000000000 देवाणंदाए माहणीए जालंधरसगुत्ताए कुच्छीउ तिसलाए खत्तियाणीए वासि त्ताए कुच्छिसि गब्भत्ताए साहरिए, तं रयणि चणं सा देवाणंदा माहणी सयणिज्जसि सुत्तजागरा ओहीरमाणी ओहीरमाणी इमेयारूवे उराले जाव चउद्दस महासुमिणे तिसलाए खत्तिआणीए हडे पासित्ता णं पडिबुद्धा, तं जहा, गय गाहा ॥ ३१ ॥ वाणंदाए माहणीए ) देवानन्दायाः ब्राह्मण्याः ( जालंधरसगुत्ताए) जालन्धरसगोत्रायाः ( कुच्छिओ ) कुक्षितः | (तिसलाए खत्तिआणीए ) त्रिशलायाः क्षत्रियाण्याः ( वासिट्रसगुत्ताए) वाशिष्टगोत्रायाः (कुञ्छिसि गब्भत्ताए | साहरिए) कुक्षिविषये गर्भतया मुक्तः (तं रयाणिं चणं) तस्यां एव रात्रौ (सा देवाणंदा माहणी) सा देवानन्दा ब्राह्मणी (सयणिज्जसि) शय्यायां (सुत्तजागरा) सुप्तजागरा (ओहीरमाणी ओहीरमाणी) अल्पनिद्रां कुर्वती ( इमे एयारूवे उराले) इमान् एतद्रूपान् प्रशस्तान् (जाव चउद्दस महासुमिणे) यावत् चतुर्दश महास्वप्नान् (तिसलाए खत्तिआणीए हडे पासित्ता णं पडिबुद्धा) त्रिशलया क्षत्रियाण्या हृता इति दृष्ट्रा जागिरता. (तंजहा) तद्यथा (गयवसह गाहा) 'गयवसह ' इति गाथात्र वाच्या ॥३१॥ ००००००००००००००००००००००००००००००० १०६॥ JainEducation.in For Private Personal use only
SR No.600080
Book TitleKalpsutravrutti Subodhikabhidhana
Original Sutra AuthorVinayvijay
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1911
Total Pages618
LanguageSanskrit
ClassificationManuscript & agam_kalpsutra
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy