SearchBrowseAboutContactDonate
Page Preview
Page 123
Loading...
Download File
Download File
Page Text
________________ कल्प. । सुबो. ॥१०५॥ 0000000000000000000000000000000000000000000000000 तिन्नाणावगए आवि हत्था-साहरिज्जिस्सामित्ति जाणइ, संहरिज्जमाणे नो जाणड, साहरिएमित्ति जाणइ ॥ रयणिं च णं समणे भगवं महावीरेभगवान् महावीरः ( तिन्नाणोवगए आवि हुत्था) त्रिभिीनैः उपगतः सहितः अभवत् (साहरिज्जिस्सामित्ति जाणइ ) संहरिष्यमाणः, मां इतः संहरिष्यति इति जानाति (साहरिज्जमाणे नो जाणइ) संहियमाणः, संहरणसमये न जानाति (साहरिएमित्ति जाणइ) संहतोऽस्मीति जानाति, ननु संहियमाणो न जानातीति कथं युक्तं, संहरणस्य असङ्ख्यसामयिकत्वात् , भगवतश्च विशिष्टज्ञानवत्त्वात् , उच्यते, इदं वाक्यं संहरणस्य कौशलज्ञापकं, तथा तेन संहरणं कृतं यथा भगवता ज्ञातमपि अज्ञातमिवाभूत् , पीडाऽभावात् , यथा कश्चिद्वदति त्वया मम पादात्तथा कण्टक उद्धृतो यथा मया ज्ञात एव नेति, सौख्यातिशये च सत्येवंविधो व्यपदेशः सिद्धान्तेऽपि दृश्यते, तथाहि-तहिं देवा वंतरिआ वरतरुणीगीअवाइअरवेणं । निच्चं सुहिअपमुइआ गयंपि कालं न याणंति' इत्यादि, तथा च ' साहरिज्जमाणेवि जाणइ , इत्याचाराङ्कोक्तेन विरोधोऽपि न स्यात् इति मन्तव्यम् ॥ (जं रयणि चणं) यस्यां च रात्री (समणे भगवं महावीरे ) श्रमणो भगवान् महावीरः (दे 000000000000000000000000000000000000000000000000 8॥१० 10 Jain Education International For Private & Personel Use Only www.jainelibrary.org
SR No.600080
Book TitleKalpsutravrutti Subodhikabhidhana
Original Sutra AuthorVinayvijay
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1911
Total Pages618
LanguageSanskrit
ClassificationManuscript & agam_kalpsutra
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy