________________
कल्प०
। सुबो.
1000000000000000000000000000000000000000000000000
खत्तिआणं सिद्धत्थस्स खत्तिअस्स कासवगुत्तस्स भारिआए तिसलाए खत्तियाणीए वासिटसगुत्ताए पुव्वरत्तावरत्तकालसमयंसि हत्युत्तराहिं नक्ख तेणं जोगमुवागएणं अवाबाहं अवाबाहेणं कुच्छिसि गब्भत्ताए साहरिए ॥ ३०॥ तेणं कालेणं तेणं समएणं समणे भगवं महावीरे क्षत्रियाणां (सिडत्थस्स खत्तियस्स) सिद्धार्थस्य क्षत्रियस्य (कासवगुत्तस्स) काश्यपगोत्रस्य (भारिआए| तिसलाए खत्तिआणीए) भार्यायास्त्रिशलायाः क्षत्रियाण्याः (वासिट्रसगुत्ताए) वाशिष्टगोत्रायाः (पुव्वत्तावरत्तकलसमयंसि ) मध्यरात्रकालसमये (हत्थुत्तराहिं नक्खत्तेणं) उत्तराफाल्गुनीनक्षत्रे (जोगमुवागएणं) चन्द्रेण सम्बन्धे उपागते सति (अवाबाहं ) पीडारहितं यथा स्यात्तथा (अव्वाबाहेणं ) अव्याबाधेन दिव्यप्रभावेण (कुच्छिसि गब्भत्ताए साहरिए) कुक्षिविषये गर्भतया संहृतः मुक्त इत्यर्थः । अत्र कवेरुत्प्रेक्षा-सिद्धा- | र्थपार्थिवकुलाप्तगृहप्रवेशे । मौहूर्त्तमागमयमान इब क्षणं यः ॥ रात्रिंदिवान्युषितवान् भगवान् इयशीतिं । विप्रालये स चरमो जिनराट् पुनातु ।। ३० ॥
( तेणं कालेणं) तस्मिन् काले ( तेणं समएणं ) तम्मिन् प्रस्तावे च ( समणे भगवं महावीरे ) श्रमणो
00000000000000000000000000000000000000000000०००००
॥१०॥
Jain Education International
For Private & Personel Use Only
www.jainelibrary.org