________________
कल्प.
.
॥१०३||
0000000000000000000000000000००००००००००००००००00000004
बासीइराइंदिएहिं विइकंतेहिं तेसीइमरस राइंदिअरस अंतरा वट्टमाणस्स हिआणुकंपएणं देवेणं हरिणेगमेसिणा सकवयणसंदिट्रेणं माहणकुंडग्गामाउ नयराउ उसभदत्तस्स माहणस्स कोडाल
सगुत्तस्स भारियाए देवाणंदाए माहणीए जालंधरसगुत्ताए कुच्छीउ खत्तियकुंडग्गामे नयरे नायाणं तस्यां (बासीइ राइंदिएहिं विइक्कंतेहिं ) हृयशीती अहोरात्रेषु अतिक्रान्तेषु (तेसीइमस्स राइंदिअस्स) व्यशीतितमस्याऽहोरात्रस्य (अंतरा वट्टमाणस्स) अन्तरकाले रात्रिलक्षणे काले वर्तमाने (हिआणुकंपएणं) खस्य इन्द्रस्य च हितेन, तथा भगवतः अनुकम्पकेन भगवतो भक्तेन, अनुकम्पायाश्च भक्तिवाचित्वं 'आयरिअअणुकंपाए गच्छो अणुकंपिओ महाभागो' इति वचनात् (हरिणेगमेसिणा देवेणं) ईदृशेन हरिणैगमेषिनामकेन देवेन (सक्वयणसंदिट्रेणं) शक्रवचनेन संदिष्टेन प्रेषितेन (माहणकुंडग्गामाओ) ब्राह्मणकुण्डग्रामात् (नयराओ) नगरात् (उसभदत्तस्स माहणस्स) ऋषभदत्तस्य ब्राह्मणस्य ( कोडालसगुत्तरस ) कोडालसगोत्रस्य (भारआए देवाणंदाए माहणीए) भार्याया देवानन्दायाः ब्राह्मण्याः (जालंधरसगुत्ताए ) जालन्धरसगोत्रायाः ( कुन्छिओ) कुक्षितः (खत्तिअकुंडग्गामे नयरे ) क्षत्रियकुण्डग्रामे नगरे (नायाणं खत्तिआणं) ज्ञातजातीयानां
0000000000000000000000000000000000000000000000000
॥१३॥
Jain Education Intern
For Private & Personel Use Only
www.jainelibrary.org