SearchBrowseAboutContactDonate
Page Preview
Page 121
Loading...
Download File
Download File
Page Text
________________ कल्प. . ॥१०३|| 0000000000000000000000000000००००००००००००००००00000004 बासीइराइंदिएहिं विइकंतेहिं तेसीइमरस राइंदिअरस अंतरा वट्टमाणस्स हिआणुकंपएणं देवेणं हरिणेगमेसिणा सकवयणसंदिट्रेणं माहणकुंडग्गामाउ नयराउ उसभदत्तस्स माहणस्स कोडाल सगुत्तस्स भारियाए देवाणंदाए माहणीए जालंधरसगुत्ताए कुच्छीउ खत्तियकुंडग्गामे नयरे नायाणं तस्यां (बासीइ राइंदिएहिं विइक्कंतेहिं ) हृयशीती अहोरात्रेषु अतिक्रान्तेषु (तेसीइमस्स राइंदिअस्स) व्यशीतितमस्याऽहोरात्रस्य (अंतरा वट्टमाणस्स) अन्तरकाले रात्रिलक्षणे काले वर्तमाने (हिआणुकंपएणं) खस्य इन्द्रस्य च हितेन, तथा भगवतः अनुकम्पकेन भगवतो भक्तेन, अनुकम्पायाश्च भक्तिवाचित्वं 'आयरिअअणुकंपाए गच्छो अणुकंपिओ महाभागो' इति वचनात् (हरिणेगमेसिणा देवेणं) ईदृशेन हरिणैगमेषिनामकेन देवेन (सक्वयणसंदिट्रेणं) शक्रवचनेन संदिष्टेन प्रेषितेन (माहणकुंडग्गामाओ) ब्राह्मणकुण्डग्रामात् (नयराओ) नगरात् (उसभदत्तस्स माहणस्स) ऋषभदत्तस्य ब्राह्मणस्य ( कोडालसगुत्तरस ) कोडालसगोत्रस्य (भारआए देवाणंदाए माहणीए) भार्याया देवानन्दायाः ब्राह्मण्याः (जालंधरसगुत्ताए ) जालन्धरसगोत्रायाः ( कुन्छिओ) कुक्षितः (खत्तिअकुंडग्गामे नयरे ) क्षत्रियकुण्डग्रामे नगरे (नायाणं खत्तिआणं) ज्ञातजातीयानां 0000000000000000000000000000000000000000000000000 ॥१३॥ Jain Education Intern For Private & Personel Use Only www.jainelibrary.org
SR No.600080
Book TitleKalpsutravrutti Subodhikabhidhana
Original Sutra AuthorVinayvijay
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1911
Total Pages618
LanguageSanskrit
ClassificationManuscript & agam_kalpsutra
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy