SearchBrowseAboutContactDonate
Page Preview
Page 120
Loading...
Download File
Download File
Page Text
________________ । कल्प. 1१०२|| 00000000000000000000000000000000000000000000000000 सीहासणंसि सक्के देविंदे देवराया तेणामेव उवागच्छइ उवागच्छित्ता सक्कस्स देविंदस्स देवरन्नो तमाणतिरं खिप्पामेव पच्चप्पिणइ ॥ २९ ॥ तेणं कालेणं तेणं समएणं समणे भगवं महावीरे जे से वासाणं तच्चे मासे पंचमे पक्खे आसोअबहुले, तस्स णं आसोअबहुलस्स तेरसीपक्खेणं सीहासणंसि ) शक्रनामसिंहासने ( सक्के देविंदे देवराया ) शक्रनामा देवेन्द्रः देवराजोऽस्ति (तेणामेव उवागच्छइ) | तत्रैव स्थाने उपागच्छति ( उवागच्छित्ता) उपागत्य च (सक्करस देविंदरस देवरन्नो ) शकस्य देवेन्द्रस्य देवराजस्य ( तमाणत्तिअं खिप्पामेव ) तां पूर्वोक्तां आज्ञां शीघ्रमेव ( पञ्चप्पिणइ ) प्रत्यर्पयति, कृत्वा निवेदयति स देवः, इति ॥ २९ ॥ (तेणं कालेणं) तस्मिन् प्रस्तावे ( तेणं समएणं) तस्मिन् समये ( समणे भगवं महावारे ) श्रमणो भगवान महावीरः (जे से वासाणं तच्चे मासे ) योऽसौ वर्षाणां वर्षाकालसम्बन्धी तृतीयो मासः ( पंचमे पक्खे ) पञ्चमः पक्षः, कोऽसी इत्याह-(आसोअबहुले ) आश्विनमासस्य कृष्णपक्षः ( त| स्स णं आसोअबहुलस्म ) तस्य आश्विनबहुलस्य (तेरमीपक्रवेणं ) त्रयोदश्याः पक्षः पश्चार्धरात्रिरिथः, 0000000000000000000000000000000000000000000000000000 |१०२॥ in Education For Private Personel Use Only w.jainelibrary.org
SR No.600080
Book TitleKalpsutravrutti Subodhikabhidhana
Original Sutra AuthorVinayvijay
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1911
Total Pages618
LanguageSanskrit
ClassificationManuscript & agam_kalpsutra
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy