________________
कल्प.
सुबो.
11१०१||
00000000000000000000000000000000000000000000000000000
तामेव दिसिं पडिगए ॥ २८ ॥ ताए उक्किट्राए तुरिआए उदआए चवलाए चंडाए जयणाए सिग्घाए दिव्वाए देवगइए, तिरिअमसंखिज्जाणं दीवसमुदाणं मझमज्झेणं जोअणसहसाहस्सिएहिं विग्गहेहिं उप्पयमाणे जेणामेव सोहम्मे कप्पे सोहम्मवडिंसए विमाणे सकसि शात् प्रादुर्भूतः आगतः ( तामेव दिसि पडिगए) तस्यां एव दिशि पश्चादुतः, स देव इति ॥ २८ ॥
(ताए उकिटाए ) तया अन्येषां गतिभ्यो मनोहरया ( तुरिआए ) चित्तौत्सुक्यवत्या ( चवलाए) कायचापल्ययुक्त.या (चंडाए) अत्यन्ततीत्रया ( जयणाए ) सकलगतिजव्या ( उर्दूआए) ऊद्भूतया (सिग्घाए) अत एव शीघ्रया ( दिवाए) देवयोग्यया ( देवगइए) ईदृश्या देवगत्या ( तिरिअमसंखिज्जाणं ) तिर्यग् असङ्ख्येयानां ( दीवसमुहाणं मझं मझेणं) हीपसमुद्राणां मध्यंमध्येन मध्यभागेन (जोयणसहसाहस्सिएहिं) योजनलक्षप्रमाणाभिः ( विग्गहेहिं ) विग्रहैः पदन्यासान्तरः ( उप्पयमाणे ) ऊर्व उत्पतन् (जेणामेव सोहम्मे कप्पे ) यत्र स्थाने सौधर्मे कल्पे ( सोहम्मवडिंसए विमाणे ) सौधर्मावतंसकनामविमाने ( सक्कांस |
1000000000000000000000000000000000000000000 0000000
॥१०॥
Jan Education Inte
For Private & Personal Use Only
www.jainelibrary.org