________________
कल्प.
900000000000000000००
॥१०॥
पक्खिवित्ता समणं भगवं महाबोरं अव्वावाहं अव्वाबाहेणं दिव्वेणं पहावेणं तिसलाए खत्तियाणीए कञ्छिसि गब्भत्ताए साहरइ, जे विय णं से तिसलाए खत्तियाणीए गब्भ तं पिय णं देवाणंदाए माहणीए कुञ्छिसि गब्भत्ताए साहरइ साहरित्ता जामेव दिसिं पाउभृए ( पक्खिवित्ता) प्रक्षिप्य च ( समणं भगवं महावीरं ) श्रमणं भगवन्तं महावीरं (अव्वाबाहं ) व्यावाधारहितं ( अव्वाबाहेणं) अव्याबाधेन सुखेन (दिव्वेणं पहावेणं) दिव्येन प्रभावेन (तिसलाए खत्तिआणीए) त्रिशलायाः क्षत्रियाण्याः ( कुञ्छिसि गब्भत्ताए ) कुक्षौ गर्भतया ( साहरइ ) मुञ्चति, अत्र गर्भाशयात गर्भाशये, गर्भाशयात् योनौ, योनेर्गर्भाशये, योनेोनौ इति गर्भसंहरणे चतुर्भङ्गी भवति, तत्र योनिमार्गेण | आदाय गर्भाशये मुञ्चतीत्ययं तृतीयो भङ्गोऽनुज्ञातः, शेषाश्च निषिडाः श्रीभगवतीसूत्रे ॥ (जे विअ णं से तिसलाए खत्तिआणीए गब्भे) योऽपि च तस्याः त्रिशलायाः क्षत्रियाण्याः गर्भ: पुत्रीरूपः ( तं पिअणं देवाणंदामाहणीए) तं अपि गर्भ देवानन्दायाः ब्राह्मण्याः (कुच्छिसि गम्भत्ताए) कुक्षिविषये || गर्भतया ( साहरइ ) मुञ्चति ( साहरित्ता ) मुक्त्वा च, ( जामेव दिसि पाउन्भूए ) यस्याः एव दिशः सका
300000000000000000000000०००००००००००००००००००००००००००
500000000000000
Jain Education in
For Private & Personal Use Only
ww.jainelibrary.org