________________
कल्प
सुबो
॥९९॥
0000000000000000000000000000000000000000000000000000
करयलसंपुडेणं गिलइ, ( २ ) ता जेणेव खत्तिअकुंडग्गामे नयरे, जेणेव सिद्धत्यस्स खसियस, गिहे. जेणेव तिसला खतियाणी तेणेव उवागच्छड, तिसलाए खत्तिआणीए सपरिअणाए ओसोवणिं दलइ, दलित्ता असुभे पुग्गले अवहरइ, अवहरित्ता सुभे पुग्गले पक्खिवइ, कूवंसि वा साहरित्तए वा निहरित्तए वा, ? हंता पभू, नो चेव णं तस्स गब्भस्स आवाहं वा विबाहं वा उप्पाएज्जा, छविछेनं पुण करिज्जा' छविच्छेदं त्वग्छेदनं अकृत्वा गर्भस्य प्रवेशयितुं अशक्यत्वादीत ( करयलसंपुडेणं गिहित्ता) हस्ततलसम्पुटे गृहीत्वा च ( जेणेव खत्तियकुण्डग्गामे नयरे ) यत्रैव |
क्षत्रियकुण्डग्रामनामनगरं (जेणेव सिद्धत्थस्त स्वत्तियरस गिहे ) यत्रैव सिद्धार्थस्य क्षत्रियस्य गृहं (जे| णेव तिसला खत्तियाणी) यत्रैव त्रिशलानामक्षत्रियाणी (तेणेव उवागच्छइ) तत्रैव उपागच्छति (तिसलाए खत्तिआणीए) त्रिशलायाः क्षत्रियाण्याः ( सपरिअणाए) परिवारसहितायाः (ओसोवणि ) अवस्वापिनी निद्रां ( दलइ) ददाति ( दलित्ता ) तां दत्वा च ( असुभे पुग्गले अवहरइ) अशुभान् पुदलान् | दूरीकरोति ( अवहरित्ता ) तथा कृत्वा ( मुभे पुग्गले पक्खिवइ ) शुभान् पदलान् प्रक्षिपति
90000000000000000000000000000000000000000000000 0000
॥९९॥
Jain Educat an inte
For Private & Personal Use Only
www.jainelibrary.org