________________
कल्प.
सुबो.
॥९८॥
00coreoc000000000000000000000000000000000cococoron
माहणोए सपरिजणाए ओसोवणिं दलइ, दलित्ता असुभे पुग्गले अवहरइ, अवहरित्ता सुभे पुग्गले पविखवइ, (२) त्ता “ अणुजाणउ मे भयवं' तिकटु समणं भगवं महावीरं अव्वाबाहं अव्वाबाहेणं दिव्वेणं पहावेणंपरिजणाए) सपरिवारायाः (ओसोवर्णि) अवस्वापिनीनिद्रां (दलइ) ददाति ( दलित्ता) तां दत्वा च ( असुभे पुग्गले ) अशुचीन् पुदलान् , अपवित्रानित्यर्थः (अवहरइ ) अपहरति दूरीकरोति ( अवह(रित्ता ) तथा कृत्वा च ( सुभे पुग्गले ) शुभान पुद्गलान् , पवित्रपुद्गलानित्यर्थः, ( पक्खिवइ) प्रक्षिपति (पविखवित्ता) प्रक्षिप्य च ( अणुजाणउ मे भयवं तिकट्ट) अनुजानातु आज्ञां ददातु मह्यं भगवान् | इति कृत्वा, इत्युक्त्वा (समणं भगवं महावीरं ) श्रमणं भगवन्तं महावीरं, (अव्वाचाहं ) व्याबाधारहितं भगवन्तं ( अव्वाबाहेणं ) अव्याबाधेन, सुखेन (दिव्वेणं पहावेणं ) दिव्येन देवयोग्येन प्रभावेण (करयलसंपुडेणं गिलइ) करतलसम्पुटे गृह्णाति, न च तेन गृह्यमाणस्यापि गर्भस्य काचित पीडा स्यात् यदुतं भगवत्यां-पभू णं भंते हरिणेगमेसी मकदए इत्थीगम्भं नहसिरंसि वा रोम
00000000000000000000000000000000000000000000000000
॥९८॥
Jan Education Intematon
For Private
Personel Use Only
www.jainelibrary.org