SearchBrowseAboutContactDonate
Page Preview
Page 116
Loading...
Download File
Download File
Page Text
________________ कल्प. सुबो. ॥९८॥ 00coreoc000000000000000000000000000000000cococoron माहणोए सपरिजणाए ओसोवणिं दलइ, दलित्ता असुभे पुग्गले अवहरइ, अवहरित्ता सुभे पुग्गले पविखवइ, (२) त्ता “ अणुजाणउ मे भयवं' तिकटु समणं भगवं महावीरं अव्वाबाहं अव्वाबाहेणं दिव्वेणं पहावेणंपरिजणाए) सपरिवारायाः (ओसोवर्णि) अवस्वापिनीनिद्रां (दलइ) ददाति ( दलित्ता) तां दत्वा च ( असुभे पुग्गले ) अशुचीन् पुदलान् , अपवित्रानित्यर्थः (अवहरइ ) अपहरति दूरीकरोति ( अवह(रित्ता ) तथा कृत्वा च ( सुभे पुग्गले ) शुभान पुद्गलान् , पवित्रपुद्गलानित्यर्थः, ( पक्खिवइ) प्रक्षिपति (पविखवित्ता) प्रक्षिप्य च ( अणुजाणउ मे भयवं तिकट्ट) अनुजानातु आज्ञां ददातु मह्यं भगवान् | इति कृत्वा, इत्युक्त्वा (समणं भगवं महावीरं ) श्रमणं भगवन्तं महावीरं, (अव्वाचाहं ) व्याबाधारहितं भगवन्तं ( अव्वाबाहेणं ) अव्याबाधेन, सुखेन (दिव्वेणं पहावेणं ) दिव्येन देवयोग्येन प्रभावेण (करयलसंपुडेणं गिलइ) करतलसम्पुटे गृह्णाति, न च तेन गृह्यमाणस्यापि गर्भस्य काचित पीडा स्यात् यदुतं भगवत्यां-पभू णं भंते हरिणेगमेसी मकदए इत्थीगम्भं नहसिरंसि वा रोम 00000000000000000000000000000000000000000000000000 ॥९८॥ Jan Education Intematon For Private Personel Use Only www.jainelibrary.org
SR No.600080
Book TitleKalpsutravrutti Subodhikabhidhana
Original Sutra AuthorVinayvijay
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1911
Total Pages618
LanguageSanskrit
ClassificationManuscript & agam_kalpsutra
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy