________________
कल्प.
| सुबो.
10000000000000000000000000000000000000000000000
वोईवयमाणे (२) तिरिअमसंखिजाणं दोवसमुदाणं मझमझेणं जेणेव जंबुद्दीवे दीवे, भारहे वासे, जेणेव माहणकुंडग्गामे नयरे जेणेव उसभदत्तस्स माहणस्स गिहे, जेणेव देवाणंदा माहणी, तेणेव उवागच्छड, उवागच्छित्ता आलोए समणस्स भगवओ महावीरस्स पणामं करेइ, पणामं करित्ता देवाणंदाए( वीइवयमाणे वीइवयमाणे ) गच्छन् , अधस्तादुत्तरन् २ ( तिरिअमसंखिज्जाणं दीवसमुद्दाणं ) तिर्यग् असंख्येयानां हीपसमद्राणां ( मझं मझेणं ) मध्यं मध्येन मध्यभागेन (जेणेव जंबहीवे दीवे) यत्रेव जम्बहीपे द्वीपः (भारहेवासे) भरतक्षेत्रं (जेणेव माहणकुंडग्गामे नयरे ) यत्रैव ब्राह्मणकुण्डग्राम नगरं ( जेणेव उसभदत्तस्स माहणस्स गिहे ) यत्रैव ऋषभदत्तस्य ब्राह्मणस्य गृहं (जेणेव देवाणंदा माहणी ) यत्रैव । देवानन्दा ब्राह्मणी ( तेणेव उवागच्छइ) तत्रैव उपागच्छति ( उवागच्छित्ता ) उपागत्य च (आलाए आलोके दर्शनमात्रे ( समणस्स भगवओ महावीरस्स) श्रमणस्य भगवतो महावीरस्य (पणामं करेइ ) प्रणामं करोति (पणामं करित्ता) प्रणामं कृत्वा च ( देवाणंदामाहणीए) देवानन्दायाः ब्राह्मएयाः
०००००००००००००००००००००००००००००००००००००००००००
8
||९७॥
००००
Jain Education intodhdidi
For Private & Personel Use Only
www.jainelibrary.org