SearchBrowseAboutContactDonate
Page Preview
Page 114
Loading...
Download File
Download File
Page Text
________________ कल्प सुबो. ॥९६॥ 100000000000000000ooooooooooo00000898% पुग्गले परिआएइ ॥ २७ ॥ (२) त्ता दुचंपि बेउब्विअसमुग्घाएणं समोहणइ, (२) ता उत्तरवेउव्वियं रूवं विउव्वए, (२) त्ता. ताए उक्किटाए तुरिआए चवलाए चंडाए जयणाए उद्धृआए सिग्घाए छेआए दिव्वाए देवगईएयथा सूक्ष्मान् अत्यन्तं सारान् इत्यर्थः, तान् (पुग्गले) पुदलान ( परिआएइ) पर्यादत्ते, गृह्णातीत्यर्थः ॥२७॥ (परियाइत्ता ) पर्यादाय गृहीत्वा (दुचंपि ) द्वितीयवारं अपि (बेउब्वियसमुग्घाएणं ) वैक्रियसमुद्घातेन (समोहणइ ) पूर्ववत् प्रयत्नविशेषं करोति (समोहणित्ता) प्रयत्नविशेषं कृत्वा ( उत्तरवेउव्विअं रूवं) उत्तरवैक्रियं, भवधारणीयापेक्षया अन्यत् इत्यर्थः, ईदृशं रूपं, ( विउब्बइ ) विकुर्वते करोति (विउव्वित्ता) तथा कृत्वा (ताए ) तया ( उकिटाए ) उत्कृष्टया, अन्येषां गतिभ्यो मनोहरया ( तुरिआए) त्वरितया, चित्तोत्सुक्यवत्या (चवलाए) कायचापल्ययुक्तया (चंडाए) चण्डया अत्यन्ततीव्रया (जयणाए) शेषगति नशीलया ( उद्धआए) उद्धतया, प्रचण्डपवनोद्धतधमादेरिख (सिग्घाए ) अत एव शीघ्रया (छेआएत्ति)| कुत्रचित् पाठः, तत्र छेकया विघ्नपरिहारदक्षया ( दिवाए) देवयोग्यया, ईदृश्या (देवगइए) देवगत्या ००००००००००००००००००००००००000000000000000 ॥९॥ ००००००००० Jan Education 11 For Private Personel Use Only
SR No.600080
Book TitleKalpsutravrutti Subodhikabhidhana
Original Sutra AuthorVinayvijay
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1911
Total Pages618
LanguageSanskrit
ClassificationManuscript & agam_kalpsutra
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy