________________
कल्प.
सुयोग
||५६४॥
0000000000000000000000000000000000000000000000000
अभिक्खणं २ जाणियव्वा पासियव्वा पडिलेहियव्वा भवइ, से तं पाणसुहुमे ॥ ४४ ॥ ॥ से किं तं पणगसुहुमे ? ५० पंचविहे पन्नते, तंजहा,-किण्हे, नीले, लोहिए, हालिद्दे, सुक्किल्ले॥ अत्थि पणगसुहुमे तद्दव्वसमाणवन्ने नामं पण्णत्ते, जे छउमत्थेणं निग्गंथेण वा निग्गंथीए वा निग्गंथीए वा जाव पडिलेहिअव्वे भवड, च वारंवारं ज्ञातव्या द्रष्टव्याः प्रतिलेखितव्याश्च भवन्ति ( से तं पाणसुहुमे ) ते सूक्ष्माः प्राणाः, स(ते) हि चलन्ने (न्तए) व विभाव्यते(न्ते), न हि स्थानस्थाः ॥ ४४॥
(से किं तं पणगसुहुमे ) तत् कः सूक्ष्मः पनकः, गुरुराह ( पणगसहमे पंचविहे पन्नत्ते ) सूक्ष्मपनकः पञ्चविधः प्रज्ञप्तः ( तंजहा ) तद्यथा ( किण्हे जाव सुकिल्ले ) कृष्णः यावत् शुक्लः ( अस्थि पणगसुहुमे तहवसमाणवन्नए नाम पन्नत्ते ) अस्ति सक्ष्मः पनक: यत्रोत्पद्यते, तद्रव्यसमानवर्णः प्रसिद्धः प्रज्ञप्तः (जे छ उमत्थेणं निग्गंथेण वा निग्गंथीए वा जाव पडिलेहिअब्वे भवइ) यश्छद्मस्थेन साधुना साध्व्या यावत् प्रतिलेखितव्यः भवति, पनक उल्ली, स च प्रायः प्रावृषि भूकाष्ठादिषु जायते, यत्रोत्पद्यते तद्र्व्यसमवर्णश्च नामं
90000000000000000000000000000000000000000000000000
||॥५६॥
Jain Education International
For Private & Personal Use Only
४७ www.jainelibrary.org