SearchBrowseAboutContactDonate
Page Preview
Page 581
Loading...
Download File
Download File
Page Text
________________ कल्प. सबा. 00000000000000000000000000000000000000000000000000 से किं तं पाणसुहुमे ? पा० पंचविहे पन्नत्ते, तंजहा-किण्हे १, नीले २, लोहिए ३, हालिद्दे ४, सुकिल्ले ५ अस्थि कुंथुअणुद्धरी नाम, जा ठिया अचलमाणा छउमत्थाणं निग्गंथाण वा निग्गंथीण वा नो चवखुफासं हव्वमागच्छइ, जा अट्ठिया चलमाणा छउमत्थाणं निग्गंथाण वा निग्गंथीण वा चक्खुफासं हव्वमागच्छइ, जाव छउमत्थेणं निग्गंथेण वा निग्गंथीए वा | लयनानि बिलानि ७ सूक्ष्मः स्नेहः अपकायः ८ ( से किं तं पाणसुहुमे ) तत् के सूक्ष्मप्राणाः, गुरुराह (पाण सुहुमे पंचविहे पन्नत्ते ) सूक्ष्मप्राणाः पञ्चविधाः प्रज्ञप्ताः तीर्थकरगणधरैः ( तंजहा ) तद्यथा ( किन्हे १ नीले २ लोहिए ३ हालिहे ४ सकिल्ले ५) कृष्णाः नीला: रक्ताः पीता: श्वेताः, एकरिमन वणे तहस्रशोभेदा बहप्रकाराश्च संयोगास्ते सर्वे पञ्चस कृष्णादिवर्णेष्वेव अवतरन्ति (अस्थि कंथु अणडरी नामं जा ठिया अचलमाणा ) अस्ति कन्थः अणहरी नाम या स्थिता अचलन्ती सती (छउमत्था निग्गंथाण वा निमांथीण वा नो चक्खफासं हव्यमागच्छड ) छद्मस्थानां साधनां साध्वीनां च नो दृष्टिविषयं शीघ्र आगच्छति (जाव छउमत्थेणं निगंथेण वा त (जाव छउमस्यण नियण वा निगाथीए वा अभिक्खणं अभिक्खणं जाणियव्वा पासियव्वा पडिलेहियव्वा भवइ) यावत् छद्मरथेन साधना साध्व्या 0000000000000000000000000000000000000000 ॥५६३॥ Jain Education int For Private & Personal Use Only Mw.jainelibrary.org
SR No.600080
Book TitleKalpsutravrutti Subodhikabhidhana
Original Sutra AuthorVinayvijay
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1911
Total Pages618
LanguageSanskrit
ClassificationManuscript & agam_kalpsutra
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy