________________
कल्प०
॥५६२॥
Jain Education International
वासावा० इह खलु निग्गंथाण वा निग्गंथीण वा इमाई अट्ठ सुहुमाई, जाई छउमत्थेणं निग्गंथेण वा निग्गंथीए वा अभिक्खणं ( २ ) जाणियव्वाइं पासिअव्वाइं पडिलेहियव्वाइं भवति, तंजा, पाणसुमं १, पणगसुहुमं २, बीअसुहुमं ३, हरियसुहुमं ४, पुप्फसुहुमं ५, अंडसुमं ६, लेणसुहुमं ७, सिणेहसुमं ८ ॥
( वासावासं पज्जोसवियाणं ) चतुर्मासकं स्थितानां ( इह खलु निग्गंथाण वा निग्गंथीण वा ) अत्र खलु साधनां साध्वीनां च ( इमाई अट्ट सुहुमाई जाई छउमत्थेणं निग्गंथेण वा निग्गंधीए वा ) इमानि अष्टौ सूक्ष्माणि यानि छद्मस्थेन साधुना साध्ध्या च ( अभिवखणं अभिवखणं जाणियत्वाइं ) वारं वारं यत्रावस्थानादि करोति तत्र तत्र ज्ञातव्यानि सूत्रोपदेशेन ( पासिअव्वाई ) चक्षुषा द्रष्टव्यानि ( पडिलेहिअव्वाइं भवंति ) ज्ञात्वा दृष्ट्वा च प्रतिलेखितव्यानि परिहर्त्तव्यतया विचारणीयानि सन्ति ( तं जहा ) तद्यथा ( पाणसुहुमं १ पण सुहुमं २ बीअसुहुमं ३ हरियसुहुमं ४ पुप्फसहुमं ५ अंडसुहुमं ६ लेणसुहुमं ७ सिणेहसुहुमं ८ ) सूक्ष्माः प्राणाः १ सूक्ष्मः पनक: फुलिः २ सूक्ष्माणि बीजानि ३ सूक्ष्माणि हरितानि ४ सूक्ष्माणि पुष्पाणि ५ सूक्ष्माणि अण्डानि ५ सूक्ष्माणि
For Private & Personal Use Only
0000000000
सुब: •
॥५६२॥
www.jainelibrary.org