SearchBrowseAboutContactDonate
Page Preview
Page 579
Loading...
Download File
Download File
Page Text
________________ काप सबो. ॥५६॥ ०००००००००००००००००००००००००००00000000000000000000.00 000 से किमाहु भंते ? सत्त सिहाययणा पण्णत्ता, तंजहा-पाणी १, पाणिलेहा २, नहा ३, नहसिहा ४, भमुहा ५, अहरोट्ठा ६, उत्तरोट्ठा ७ अह पुण एवं जाणिज्जा विगओदगे मे काए छिन्नसिणेहे एवं से कप्पइ असणं वा (8) आहारित्तए ॥४३॥ केन सहिते वा एवंविधे देहे सति अशनादिकं ४ आहारयितम् ॥४२॥ (से किमाहु भंते) तत् कुतः पूज्या इति पृष्टे गुरुराह (सत्त सिणेहाययणा पण्णत्ता) सप्त स्नेहायतनानि जलावस्थानस्थानानि प्रज्ञप्तानि जिनैर्येषु चिरेण जलं शुष्यति (तं जहा) तद्यथा (पाणी १ पाणिलेहा २ नहा ३ नहसिहा ४ भमुहा ५ अहरोट्ठा ६ उत्तरोट्ठा ७) पाणी हस्तौ १ पाणिरेखा आयुरेखादयस्तास हि चिरं जलं तिष्ठति २ नखा अखण्डा ३ नखशिखास्तदग्रभागाः ४ भमूहा भ्रनेत्रो_रोमाणि ५ अहरुट्ठा दाढिका ६ उत्तरुट्टा श्मश्रूणि ७ (अह पुण एवं जाणिज्जा विगओदए मे काए छिन्नसिणेहे, एवं से कप्पइ असणं वा आहारित्तए) अथ पुनः एवं जानीयात् उदकरहितो मम देहः सर्वथा निर्जलोऽभूत, तदा तस्य - सधोः कल्पते अशनादिकं ४ आहारयितुं ॥ ४३ ॥ 0000000000000000000000000000000000000000000000000004 ||५६१॥ Jain Education Intl For Private & Personel Use Only • w .jainelibrary.org
SR No.600080
Book TitleKalpsutravrutti Subodhikabhidhana
Original Sutra AuthorVinayvijay
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1911
Total Pages618
LanguageSanskrit
ClassificationManuscript & agam_kalpsutra
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy