________________
कल्प०
1148011
Jain Education International
वा १ पाणं वा २ खाइमं वा ३ साइमं वा ४ जाव पडिगाहित्तए ||४०|| से किमाहु भंते ? इच्छा परो अपरिन्नए भुंजिज्जा, इच्छा परो न भुंजिज्जा ॥ ४१ ॥ वासावा० नो कप्पइ निग्गंथाण वा (२) उदउल्लेण वा ससिणिद्वेण वा काएणं असणं वा ( ४ ) आहा रित्तए ॥४२॥ रिन्नयरस अट्ठा असणं ( ४ ) जाव पडिगाहित्तए ) त्वद्योग्यं अहमानयिष्यामीति अपरिज्ञापितस्य साधोः निमित्तं अशनादि ४ यावत् प्रतिग्रहीतुम् ॥ ४० ॥
( से किमाहु भंते ) तत् कुतो भदन्त इति पृष्टे गुरुराह - ( इच्छा परो अपरिन्नए भुंजिज्जा इच्छा परो न भुंजिज्जा ) इच्छा चेदस्ति तदा परो ऽपरिज्ञापितः यदर्थ आनीतं स भुञ्जीत, इच्छा न चेत्तदा न भुञ्जीत, प्रत्युतैवं वदति केनोक्तमासीत् यत्त्वया आनीत, किं च अनिच्छया दाक्षिण्यतद् भुते, तदा अजीर्णादिना बाधा स्यात्, परिष्ठापने च वर्षासु स्थल यादोषः स्यात्तस्मात् पृष्टा आनेयं ||११|| ( वासावासं पज्जोसत्रियाणं ) चतुर्मासकं स्थितानां (नो कपडा वा निग्गंथीण वा ) नो कल्पते साधूनां साध्वीनां च ( उदउल्ले वा ससिणिद्वेण वा कारणं सारिए) उदकेन आर्द्रे क्लिन्ने गलबिन्दुयुते तथा स्नेहेन ईषदुद
For Private & Personal Use Only
सुबो
1143011
www.jainelibrary.org