SearchBrowseAboutContactDonate
Page Preview
Page 577
Loading...
Download File
Download File
Page Text
________________ कल्प. 100000000000000000000000000000000000000000000000000। एवं चउभंगी, अस्थि णं इत्थ केई पंचमे थेरे वा थेरिया वा अन्नेसिं वा संलोए सपडिदुवारे एवं कप्पइ एगयओ चिट्ठित्तए-एवं चेव निगंथीए अगारस्स य भाणियव्यं ॥३९॥ वासावा. नो कप्पइ निग्गंथाण वा निग्गंथीण वा अपरिन्नएणं अपरिन्नयस्य अट्टाए असणं अगारीए एगओ चिट्रित्तए) तत्र नो कल्पते एकस्य साधोः एकस्याः श्राविकायाः एकत्र स्थातं (एवं चउभंगी) एवं चत्वारो भङ्गाः (अस्थि णं इत्थ केई पंचमे थेरे वा थेरिया वा) यदि स्यात् अत्र कोऽपि पञ्चमः स्थविरः स्थविरा वा साक्षी भवति तदा स्थातुं कल्पते ( अन्नेसिं वा संलोए सपडिदुवारे एवं कप्पइ | एगओ चिट्ठित्तए) अन्येषां वा दृष्टिविषयः बहुद्वारसहितं वा स्थानं, एवं कल्पते एकत्र स्थातुं ( एवं चेव निग्गंथीए अगारस्स य भाणियब्वं) एवमेव साध्च्याः गृहस्थस्य च चतुर्भङ्गी वाच्या, तथा एकाकित्वं च साधोः साङ्घाटिके उपोषितेऽसुखिते वा कारणाद्भवति, अन्यथा हि उत्सर्गस्तु साधुरात्मना द्वितीयः, साध्व्यस्तु ज्यादयो विहरन्ति ॥ ३९॥ (वासावासं पज्जोसवियाणं) चतुर्मासकं स्थितानां (नो कप्पइ निग्गंथाण वा निग्गंथीण वा) | नो कल्पते साधूनां साध्वीनां वा (अपरिन्नएणं) मदर्थ त्वमानयेः इति अपरिज्ञप्तेन अज्ञापितेन साधुना ( अप 1000000000000000000000000000000000000000000000000000 Jain Education Inter For Private Personel Use Only Hw.jainelibrary.org
SR No.600080
Book TitleKalpsutravrutti Subodhikabhidhana
Original Sutra AuthorVinayvijay
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1911
Total Pages618
LanguageSanskrit
ClassificationManuscript & agam_kalpsutra
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy