SearchBrowseAboutContactDonate
Page Preview
Page 576
Loading...
Download File
Download File
Page Text
________________ कल्प० ।। ५५८ ।। Jain Education वा अन्नेसिं वा संलोए सपडिदुवारे एवहं कप्पइ एगओ चिट्ठित्तए ॥ ३८ ॥ वासावा० पज्जो० निग्गंथस्त गाहावइकुलं पिंडवायपडियाए जाव उवागच्छित्तर, तत्थ नो कप्पड़ एगस्स निग्गंथस्स एगाए अगारीए एगओ चिट्ठित्तए, इत्थ केई पंचमे खड्डए वा खड्डिया वा ) यदि स्यात् अत्र कोऽपि पञ्चमः क्षुल्लक वा क्षुल्लक वा ( अन्नेसिं वा संलोए सपडिदुबारे ) अन्येषां वा दृष्टिविषयः बहुद्वारसहितस्थानं वा ( एव चिट्ठित्तए) तदा कल्पते एकत्र स्थातुं. भावार्थरत्वयं-एकस्य साधोः एकया साध्ध्या सह स्थातुं न कल्पते, एवं एकस्य साधोर्द्वाभ्यां साध्वीभ्यां सह स्थातुं न कल्पते, यदि चात्र पञ्चमः कोऽपि क्षुल्लकः क्षुल्लक वा साक्षी स्यात् तदा कल्पते, अथवा अन्येषां ध्रुत्रकर्मिकले हकारादीनां वर्षत्यप्यमुक्तस्वकर्मणां संलोके तत्रापि सप्रतिद्वारे सर्वग्रहाणां वा द्वारे, एवं पञ्चमं विनापि स्थातुं कल्पते ॥ ३८ ॥ ( वासावासं पज्जोसवियरस ) चतुर्मासकं स्थितस्य ( निग्गंथस्स गाहावइकुलं पिंडवापडिया जाव उवागच्छित ) साधोः गृहस्थगृहे भिक्षाग्रहणार्थं यावत् उपागन्तुं ( तत्थ नो कप्पइ एगस्स नग्गंथस्साए For Private & Personal Use Only सुबोο ॥५५८।। ४९. www.jainelibrary.org
SR No.600080
Book TitleKalpsutravrutti Subodhikabhidhana
Original Sutra AuthorVinayvijay
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1911
Total Pages618
LanguageSanskrit
ClassificationManuscript & agam_kalpsutra
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy