________________
कल्प
सबो.
॥२०५॥
000000000000000000000000000000000000000000000000000
॥ तं उराला णं देवाणुप्पिआ, तिसलाए खत्तिआणीए सुमिणा दिट्ठा, जाव मंगल्लकारगा णं
देवाणुप्पिा तिसलाए खत्तिआणीए सुमिणा दिट्ठा ॥ ८०॥ || रक्षिष्यति ३ लक्ष्मीदर्शनाद् वार्षिकदानं दत्वा तीर्थकरलक्ष्मी भोक्ष्यते ४ दामदर्शनात्रिभुवनस्य मस्तकधार्यो भविष्यति ५ चन्द्रदर्शनात् कुवलये मुदं दास्यति ६ सूर्यदर्शनाडामण्डलभूषितो भविष्यति ७ ध्वजदर्शनाधर्मध्वजभषितो भविष्यति ८ कलशदर्शनात् धर्मप्रासादशिखरे स्थास्यति ९ पद्मसरोदर्शनात् सुरसञ्चारितकमलस्थापितचरणो भविष्यति १० रत्नाकरदर्शनात् कैवल्यरत्नस्थानं भविष्यति ११ विमानदर्शनाद् वैमानिकानामपि पूज्यो भविष्यति १२ रत्नराशिदर्शनाद् रत्नप्राकारभूषितो भविष्यति १३ निधूमाग्निदर्शनाद् भव्यकनकशुद्धिकारी भविष्यति १४ चतुर्दशानामपि समदितफलं तु चतुर्दशरज्वात्मकलोकाग्रस्थायी भविष्यति ।। ७९ ॥
(तं उराला णं देवाणुप्पिआ) तस्मात् उदाराः हे देवानुप्रिय (तिसलाए खत्तिआणीए सुमिणा दिट्ठा) त्रिशलया क्षत्रियाण्या स्वप्नाः दृष्टाः (जाव मंगल्लकारगा णं) यावत् माङ्गल्यकारकाः ( देवाणुप्पिआ ) हे | ||२०५॥ देवानप्रिय (तिसलाए खत्तिआणीए समिणा दिट्ठा) त्रिशलया क्षत्रियाण्या स्वप्नाः दृष्टाः ॥ ८ ॥
100000000000000000000000000000000000000000000000000
Jain Education International
For Private & Personel Use Only
www.jainelibrary.org