SearchBrowseAboutContactDonate
Page Preview
Page 224
Loading...
Download File
Download File
Page Text
________________ कप. | सुबो. २०६॥ 100000000000000000000000000000000000000000000000000 ॥तएणं सिद्धत्थे राया तेसिं सुमिणलक्खणपाढगाणं अंतिए एयमढे सुच्चा निसम्म ह- द्रुतुट्ठ-जाव-हिअए करयल-जाव ते सुमिणलक्खणपाढए एवं वयासी ॥ ८१॥ ॥ एवमेयं देवाणुप्पिआ, तहमेयं देवाणुप्पिआ अवितहमेयं देवाणुप्पिआ इच्छियमेयं० पडिच्छियमेयं० इच्छियपडिच्छियमेयं देवाणुप्पिआ, (तएणं सिद्धत्थे राया ) ततोऽनन्तरं सिद्धार्थो राजा (तेसिं सुमिणलक्खणपाढगाणं) तेषां स्वप्नलक्षणपाठकानां (अंतिए एयमढे सुच्चा निसम्म ) पार्श्वे एनं अर्थ श्रुत्वा निशम्य च (हट्टतुट्ठ जाव हियए) हृष्टः तुष्टः यावत् हर्षपूर्णहृदयः (करयल जाव) करतलाभ्यां यावत् अञ्जलिं कृत्वा (ते सुमिणलक्खणपाढए) तान् स्वप्नलक्षणपाठकान् (एवं वयासी) एवं अवादीत् ॥ ८१ ।। (एवमेयं देवाणुप्पिआ ) एवं एतत् हे देवानुप्रियाः हे पाठकाः (तहमेयं देवाणुप्पिआ) तथैतत् हे पाठकाः (अवितहमेयं देवाणुप्पिआ) यथास्थितं एतत् भो पाठकाः (इच्छियमेअं देवाणुप्पिया) वाञ्छितं एतत् भाः पाठकाः (पडिच्छियमेयं देवाणुप्पिआ ) युष्मन्मुखात् पतदेव गृहीतं एतद् भोः पाठकाः (इच्छियपडिच्छियमेयं 1000000000000000000000000000000000000000000000000101 ॥२०६॥ Jan Education Intern For Private Personel Use Only
SR No.600080
Book TitleKalpsutravrutti Subodhikabhidhana
Original Sutra AuthorVinayvijay
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1911
Total Pages618
LanguageSanskrit
ClassificationManuscript & agam_kalpsutra
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy