SearchBrowseAboutContactDonate
Page Preview
Page 225
Loading...
Download File
Download File
Page Text
________________ कल्प. ॥२०७॥ 00000000000000000000000000000000000000000000000000 सच्चेणं एस अटे से जहेयं तुब्भे वयहत्ति कटु, ते सुमिणे सम्म पडिच्छइ, (२) ता ते ||६|| सुबो• सुमिणलक्खणपाढए विउलेणं असणेणं० पुप्फवत्थगंधमल्लालंकारेणं सक्कारेइ सम्माणेइ, (२) त्ता विउलं जीवियारिहं पीडदाणं दलड, विउलं जी० दलइत्ता पडिविसज्जेइ ॥ ८२॥ | देवाणुप्पिया) वाञ्छितं सत् पुनः पुनर्वाञ्छितं एतद् भोः पाठकाः (सच्चेणं एस अटे) सत्यः एषोऽर्थः ( से जहेयं तुझे वयहत्ति कट्ट) येन प्रकारेण इमं अर्थ ययं वदथ, इति उक्त्वा (ते सुमिणे सम्म पडिच्छइ) तान् स्वप्नान् सम्यक् प्रतीच्छति (पडिच्छित्ता ) तथा कृत्वा ( ते सुमिणलक्खणपाढए) तान् स्वप्नलक्षणपाठकान् ( विउलेणं असणेणं ) विपुलेन अशनेन, शाल्यादिना (पुप्फवत्थगंधमल्लालंकारेणं) पुष्पैः । अग्रथितैर्जात्यादिपुष्पैः वस्त्रैः प्रतीतैः, गन्धैर्वासचूणैः, माल्यैर्ग्रथितपुष्पैः, अलङ्कारैर्मुकुटादिभिः ( सक्कारेइ सम्माणेइ) सत्कारयति सन्मानयति च विनयवचनप्रतिपत्त्या ( सकारिता सम्माणित्ता) सत्कार्य सन्मान्य च ( विउलं जीवियारिहं पीइदाणं दलइ) विपुलं जीविकाह आजन्म निर्वाहयोग्यं प्रीतिदानं ददाति (दलित्ता | २०७॥ पडिविसज्जेइ) प्रीतिदानं दत्वा च प्रतिविसर्जयति ॥ ८२ ॥ 000000000000000000000000000000000000000000 Jain Education Internet For Private & Personal Use Only Alinelibrary.org
SR No.600080
Book TitleKalpsutravrutti Subodhikabhidhana
Original Sutra AuthorVinayvijay
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1911
Total Pages618
LanguageSanskrit
ClassificationManuscript & agam_kalpsutra
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy