SearchBrowseAboutContactDonate
Page Preview
Page 226
Loading...
Download File
Download File
Page Text
________________ कल्प. ॥२०८॥ 100000000000000000000000000000000000000000000000000004 ॥ तएणं सिद्धत्थे खत्तिए सीहासणाओ अब्भुढेइ (२) ता जेणेव तिसला खत्तिआणी । सुबो. जवाणअंतरिया तेणेव उवागच्छड, (२)शा तिसलं खत्तियाणी एवं वयासी ॥८३ ।। ॥ एवं खलु देवाणुप्पिए सुमिणसत्थंसि बायालीसं सुमिणा तीसं महासुमिणा जाव एगं महासुमिणं पासित्ता णं पडिबुझंति ॥ ८४ ॥ (तएणं सिद्धत्थे खत्तिए) ततः सिद्धार्थः क्षत्रियः (सीहासणाओ अब्भुढेइ) सिंहासनात् अभ्युत्तिष्ठति I (अब्भट्टित्ता) अभ्यत्थाय (जेणेव तिसला खत्तियाणी) यत्रैव त्रिशला क्षत्रियाणी (जवणियंतरिया) यवान कान्तरिता ( तेणेव उवागच्छद) तत्रैव उपागच्छति ( उवागच्छित्ता) उपागत्य च (तिसलं खत्तियाण) | त्रिशलां क्षत्रियाणी (एवं वयासी) एवं अवादीत् ।। ८३ ॥ ( एवं खलु देवाणुप्पिए ) एवं खलु हे त्रिशले ( सुमिणसत्थंसि बायालीसं सुमिणा ) स्वप्नशास्त्र द्विचत्वारिंशत् स्वप्नाः (तीसं महासुमिणा ) त्रिंशत् महास्वप्नाः, इत्यतः आरभ्य (जाव एर्ग महासुरमण || ।।२०।। पासित्ता णं पुडिबुझंति ) यावत् एकं महास्वप्नं दृष्ट्वा प्रतिबुद्धयन्ते, इति पूर्वपाठः उक्तः ॥ ८४ ॥ 000000000000000000000000000000000000000000000000000 Jain Education in For Private Personel Use Only ww.jainelibrary.org
SR No.600080
Book TitleKalpsutravrutti Subodhikabhidhana
Original Sutra AuthorVinayvijay
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1911
Total Pages618
LanguageSanskrit
ClassificationManuscript & agam_kalpsutra
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy