________________
कल्प.
॥२०८॥
100000000000000000000000000000000000000000000000000004
॥ तएणं सिद्धत्थे खत्तिए सीहासणाओ अब्भुढेइ (२) ता जेणेव तिसला खत्तिआणी
। सुबो. जवाणअंतरिया तेणेव उवागच्छड, (२)शा तिसलं खत्तियाणी एवं वयासी ॥८३ ।। ॥ एवं खलु देवाणुप्पिए सुमिणसत्थंसि बायालीसं सुमिणा तीसं महासुमिणा जाव एगं महासुमिणं पासित्ता णं पडिबुझंति ॥ ८४ ॥
(तएणं सिद्धत्थे खत्तिए) ततः सिद्धार्थः क्षत्रियः (सीहासणाओ अब्भुढेइ) सिंहासनात् अभ्युत्तिष्ठति I (अब्भट्टित्ता) अभ्यत्थाय (जेणेव तिसला खत्तियाणी) यत्रैव त्रिशला क्षत्रियाणी (जवणियंतरिया) यवान
कान्तरिता ( तेणेव उवागच्छद) तत्रैव उपागच्छति ( उवागच्छित्ता) उपागत्य च (तिसलं खत्तियाण) | त्रिशलां क्षत्रियाणी (एवं वयासी) एवं अवादीत् ।। ८३ ॥
( एवं खलु देवाणुप्पिए ) एवं खलु हे त्रिशले ( सुमिणसत्थंसि बायालीसं सुमिणा ) स्वप्नशास्त्र द्विचत्वारिंशत् स्वप्नाः (तीसं महासुमिणा ) त्रिंशत् महास्वप्नाः, इत्यतः आरभ्य (जाव एर्ग महासुरमण || ।।२०।। पासित्ता णं पुडिबुझंति ) यावत् एकं महास्वप्नं दृष्ट्वा प्रतिबुद्धयन्ते, इति पूर्वपाठः उक्तः ॥ ८४ ॥
000000000000000000000000000000000000000000000000000
Jain Education in
For Private Personel Use Only
ww.jainelibrary.org