SearchBrowseAboutContactDonate
Page Preview
Page 227
Loading...
Download File
Download File
Page Text
________________ कल्प. सुबो. ॥२०९॥ 00000000000000000000000000000000000000000000000000 ॥ इमे य णं तुमे देवाणुप्पिए चउद्दस महासुमिणा दिट्ठा ॥ तं उराला णं तुमे जाव-जिणे वा तेलुक्नायगे धम्मवरचाउरंतचक्कबट्टी ॥ ८५ ॥ ॥ तएणं सा तिसला खत्तिआणी, एअमटुं सुच्चा निसम्म हतुट्ट जाव हिअया, करयल-जाव ते सुमिणे सम्म पडिच्छइ ॥८६॥ (इमे य णं तुमे देवाणुप्पिए) इमे च त्वया हे त्रिशले (चउद्दस महासुमिणा दिट्ठा) चतुर्दश महास्वप्नाः दृष्टाः (तं उराला णं तुमे देवाणुप्पिए) तस्मात् उदाराः त्वया हे त्रिशले (सुमिणा दिट्ठा) स्वप्नाः दृष्टाः ( जाव जिणे वा तेलुक्कनायगे ) यावत् तीर्थकरो वा त्रैलोक्यनायकः (धम्मवरचाउरंतचक्कवट्टी) धर्मवरचातुरन्तचक्रवर्ती भविष्यति ॥ ८५ ॥ (तएणं सा तिसला खत्तियाणी) ततः सा त्रिशला क्षत्रियाणी ( एयमढे सोच्चा निसम्म ) एनं अर्थ | श्रुत्वा निशम्य ( हट्टतुट्ठ जावहियया) हृष्टा तुष्टा यावत् हर्षपूर्णहृदया (करयल जाव) करतलाभ्यां | यावत् अञ्जलिं कृत्वा (ते सुमिणे सम्म पडिच्छइ ) तान् स्वप्नान् सम्यग, प्रतीच्छति, हृदि धत्ते ॥ ८६॥ sito gorarn00000000000000000000000000000000001 ॥२०॥ Jain Education International For Private & Personel Use Only www.jainelibrary.org
SR No.600080
Book TitleKalpsutravrutti Subodhikabhidhana
Original Sutra AuthorVinayvijay
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1911
Total Pages618
LanguageSanskrit
ClassificationManuscript & agam_kalpsutra
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy