________________
कल्प.
सुबो.
॥२०९॥
00000000000000000000000000000000000000000000000000
॥ इमे य णं तुमे देवाणुप्पिए चउद्दस महासुमिणा दिट्ठा ॥ तं उराला णं तुमे जाव-जिणे वा तेलुक्नायगे धम्मवरचाउरंतचक्कबट्टी ॥ ८५ ॥ ॥ तएणं सा तिसला खत्तिआणी, एअमटुं सुच्चा निसम्म हतुट्ट जाव हिअया, करयल-जाव ते सुमिणे सम्म पडिच्छइ ॥८६॥
(इमे य णं तुमे देवाणुप्पिए) इमे च त्वया हे त्रिशले (चउद्दस महासुमिणा दिट्ठा) चतुर्दश महास्वप्नाः दृष्टाः (तं उराला णं तुमे देवाणुप्पिए) तस्मात् उदाराः त्वया हे त्रिशले (सुमिणा दिट्ठा) स्वप्नाः दृष्टाः ( जाव जिणे वा तेलुक्कनायगे ) यावत् तीर्थकरो वा त्रैलोक्यनायकः (धम्मवरचाउरंतचक्कवट्टी) धर्मवरचातुरन्तचक्रवर्ती भविष्यति ॥ ८५ ॥
(तएणं सा तिसला खत्तियाणी) ततः सा त्रिशला क्षत्रियाणी ( एयमढे सोच्चा निसम्म ) एनं अर्थ | श्रुत्वा निशम्य ( हट्टतुट्ठ जावहियया) हृष्टा तुष्टा यावत् हर्षपूर्णहृदया (करयल जाव) करतलाभ्यां | यावत् अञ्जलिं कृत्वा (ते सुमिणे सम्म पडिच्छइ ) तान् स्वप्नान् सम्यग, प्रतीच्छति, हृदि धत्ते ॥ ८६॥
sito gorarn00000000000000000000000000000000001
॥२०॥
Jain Education International
For Private & Personel Use Only
www.jainelibrary.org