________________
॥२०४॥
100000000000000000000000000000000000000000000000000
सुरूवं दारयं पयाहिसि ॥ ७८ ॥ सेवि य णं दारए उम्मुक्कबालभावे विन्नायपरिणयमिते जोव्वणगमणुप्पत्ते, सूरे वीरे विक्कंते विच्छिन्नविपुलबलवाहणे चाउरंतचक्कवट्टी रज्जवई
राया भविस्सइ, जिणे वा तिलकनायगे धम्मवरचाउरंतचक्कवट्टी॥ ७९ ॥ यस्य तथा तं (सुरूवं) सुरूपं ( दारयं पयाहिसि) एवंविधं दारकं पुत्रं प्रजनिष्यति ॥ ७८ ।।
(सेवि य णं दारए) सोऽपि च दारकः ( उम्मुक्कबालभावे) उन्मुक्तबालभावः (विप्णायपरिणयमित्ते) || विज्ञानं परिपक्वं यस्य स तथा तं (जोव्वणगमणुप्पत्ते) यौवनावस्थामनुप्राप्तः सन् (सूरे वीरे विकंते) दानादिषु शूरः, सङ्ग्रामे वीरः, परमण्डलाक्रमणसमर्थः (विच्छिष्णविपुबलवालहणे ) विस्तीर्णविपुले बलवाहने | यस्य स तथा तं (चाउरंतचक्कवट्टी रज्जवई राया भविस्सइ) चतुरन्तस्वामी एवंविधश्चक्रवर्ती राज्यस्वामी राजा भविष्यति (जिणे वा तिलुक्कनायगे धम्मवरचाउरंतचक्कवट्टी) जिनो वा त्रैलोक्यनायको धर्मवरचातुरन्तचक्रवर्ती, तत्र जिनत्वे चतुर्दशानां अपि स्वप्नानां पृथक् पृथक् फलानि इमानि-चतुर्दन्तहस्तिदर्शनाच्चतुर्धा धर्म कथ
8 यिष्यति १ वृषभदर्शनाद् भरतक्षेत्रे बोधिबीजं वपस्यति २ सिंहदर्शनात् मदनादिदुर्गजभज्यमानं भव्यवनं
H00000000000000000000000000000०००
॥२०॥
0000000000
Jan Education
For Private Personel Use Only
sow.jainelibrary.org