SearchBrowseAboutContactDonate
Page Preview
Page 222
Loading...
Download File
Download File
Page Text
________________ ॥२०४॥ 100000000000000000000000000000000000000000000000000 सुरूवं दारयं पयाहिसि ॥ ७८ ॥ सेवि य णं दारए उम्मुक्कबालभावे विन्नायपरिणयमिते जोव्वणगमणुप्पत्ते, सूरे वीरे विक्कंते विच्छिन्नविपुलबलवाहणे चाउरंतचक्कवट्टी रज्जवई राया भविस्सइ, जिणे वा तिलकनायगे धम्मवरचाउरंतचक्कवट्टी॥ ७९ ॥ यस्य तथा तं (सुरूवं) सुरूपं ( दारयं पयाहिसि) एवंविधं दारकं पुत्रं प्रजनिष्यति ॥ ७८ ।। (सेवि य णं दारए) सोऽपि च दारकः ( उम्मुक्कबालभावे) उन्मुक्तबालभावः (विप्णायपरिणयमित्ते) || विज्ञानं परिपक्वं यस्य स तथा तं (जोव्वणगमणुप्पत्ते) यौवनावस्थामनुप्राप्तः सन् (सूरे वीरे विकंते) दानादिषु शूरः, सङ्ग्रामे वीरः, परमण्डलाक्रमणसमर्थः (विच्छिष्णविपुबलवालहणे ) विस्तीर्णविपुले बलवाहने | यस्य स तथा तं (चाउरंतचक्कवट्टी रज्जवई राया भविस्सइ) चतुरन्तस्वामी एवंविधश्चक्रवर्ती राज्यस्वामी राजा भविष्यति (जिणे वा तिलुक्कनायगे धम्मवरचाउरंतचक्कवट्टी) जिनो वा त्रैलोक्यनायको धर्मवरचातुरन्तचक्रवर्ती, तत्र जिनत्वे चतुर्दशानां अपि स्वप्नानां पृथक् पृथक् फलानि इमानि-चतुर्दन्तहस्तिदर्शनाच्चतुर्धा धर्म कथ 8 यिष्यति १ वृषभदर्शनाद् भरतक्षेत्रे बोधिबीजं वपस्यति २ सिंहदर्शनात् मदनादिदुर्गजभज्यमानं भव्यवनं H00000000000000000000000000000००० ॥२०॥ 0000000000 Jan Education For Private Personel Use Only sow.jainelibrary.org
SR No.600080
Book TitleKalpsutravrutti Subodhikabhidhana
Original Sutra AuthorVinayvijay
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1911
Total Pages618
LanguageSanskrit
ClassificationManuscript & agam_kalpsutra
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy