________________
कल्प.
| सुबो.
॥२०३॥
1000000000000000000000000000000000000000000000000000
कुलवर्डिसयं कुलपव्वयं कुलतिलयं कुलकित्तिकरं कुलवित्तिकरं कुलदिणयरं कुलाधारं कुलजसकरं कुलपायवं कुलतंतुसंताणविवडणकरं सुकुमालपाणिपायं अहीणपडिपुन्नपंचिंदियसरीरं लक्खणवं
जणगुणोववेयं माणुम्माणप्पमाणपडिपुन्नसुजायसव्वंगसुंदरंगं ससिसोमागारं कंतं पियसणं | कुले दीपसमानं (कुलवडिंसयं) कुले मुकुटसमानं (कुलपव्वयं) कुलस्य पर्वतसमानं (कुलतिलयं)
कुलस्य तिलकसमानं (कुलकित्तिकरं) कुलस्य कीर्त्तिकारकं (कुलवित्तिकरं) कुलस्य निर्वाहकारक | ( कुलदियणरं) कुले सूर्यसमानं (कुलाधारं) कुलस्याधारं (कुलजसकरं ) कुलस्य यशःकारकं (कुलपायवं) | कुले वृक्षसमानं (कुलतंतुसंताणविवरणकरं ) कुलस्य तन्तुसन्तानः परम्परा तस्य विवर्धनकारकं ( सुकुमाल| पाणिपायं) सुकुमालं पाणिपादं यस्य तं (अहीणपडिपुन्नपंचिंदियसरीरं ) अहीनानि प्रतिपूर्णानि च पञ्चेन्द्रियाणि यत्र एवंविधं शरीरं यस्य तथा तं (लक्खणवंजणगुणोववेयं) लक्षणव्यञ्जनानां गुणैरुपपेतं (माणुम्माणपमाणपडिपुन्नसुजायसव्वंगसुंदरंग) मानोन्मानप्रमाणैः प्रतिपूर्णानि सुजातानि च सर्वाङ्गानि यत्र एवंविधं सुन्दरं अहं यस्य तथा तं (ससिसोमागारं) चन्द्रवत् सौम्याकार (कंत) वल्लभं (पियदंसणं) प्रियं दर्शन
10000000000000000000000000000000000000000000000000000
||२०३॥
Jain Education
!
For Private & Personel Use Only
O
w.jainelibrary.org