SearchBrowseAboutContactDonate
Page Preview
Page 220
Loading...
Download File
Download File
Page Text
________________ कल्प. सुबा ॥२०॥ 00000000000000000000000000000000000000000000000०००० देवाणुप्पिा तिसलाए खत्तिआणीए सुमिणा दिट्ठा, तं अत्थलाभो देवाणुप्पिआ, भोगलाभो. पुत्तलाभो० सुक्खलाभो देवाणुप्पिआ, रज्जलाभो देवाणु०-एवं खलु देवाणुप्पिा तिसला खत्तिआणी नवण्हं मासाणं बहुपडिपुन्नाणं अट्ठमाणं राइंदिआणं विइकंताणं, तुम्हं कुलकेउं कुलदीवं लकारगाणं) यावत् माङ्गल्यकारकाः ( देवाणुप्पिया) हे देवानुप्रिय (तिसलाए खत्तियाणीए सुमिणा दिट्ठा) त्रिशलया क्षत्रियाण्या स्वप्ना दृष्टाः (तं अत्थलाभो देवाणुप्पिया) तस्मात् अर्थलाभो भविष्यति, हे देवानुप्रिय ( भोगलाभो देवाणुप्पिया) भोगलाभो हे देवानुप्रिय (पुत्तलाभो देवाणुप्पिया) पुत्रलाभो हे देवानुप्रिय ( सुक्खलाभो देवाणुप्पिया) सुखलाभो हे देवानुप्रिय ( रज्जलाभो देवाणुप्पिया ) राज्यलाभो हे देवानुप्रिय ( एवं खल देवाणुप्पिया) अनेन प्रकारेण निश्चयेन हे देवानुप्रिय (तिसला खत्तियाणी) त्रिशला क्षत्रियाणी ( नवव्हं मासाणं) नवसु मासेषु (बहुपडिपुन्नाणं) बहुप्रतिपूर्णेषु (अट्ठमाण राइंदियाणं) साईसप्तसु च अहोरात्रेषु (विइकंताणं) व्यतिक्रान्तेषु सत्सु (तुम्हं कुलकेउं) युष्माकं कुले केतुसमानं (कुलदीवं) 10000000000000000000000000000000000000000000000000 ॥२०॥ Jain Education For Private Personel Use Only Pr.jainelibrary.org
SR No.600080
Book TitleKalpsutravrutti Subodhikabhidhana
Original Sutra AuthorVinayvijay
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1911
Total Pages618
LanguageSanskrit
ClassificationManuscript & agam_kalpsutra
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy