________________
कल्प.
सुबा
॥२०॥
00000000000000000000000000000000000000000000000००००
देवाणुप्पिा तिसलाए खत्तिआणीए सुमिणा दिट्ठा, तं अत्थलाभो देवाणुप्पिआ, भोगलाभो. पुत्तलाभो० सुक्खलाभो देवाणुप्पिआ, रज्जलाभो देवाणु०-एवं खलु देवाणुप्पिा तिसला खत्तिआणी नवण्हं मासाणं बहुपडिपुन्नाणं अट्ठमाणं राइंदिआणं विइकंताणं, तुम्हं कुलकेउं कुलदीवं लकारगाणं) यावत् माङ्गल्यकारकाः ( देवाणुप्पिया) हे देवानुप्रिय (तिसलाए खत्तियाणीए सुमिणा दिट्ठा) त्रिशलया क्षत्रियाण्या स्वप्ना दृष्टाः (तं अत्थलाभो देवाणुप्पिया) तस्मात् अर्थलाभो भविष्यति, हे देवानुप्रिय ( भोगलाभो देवाणुप्पिया) भोगलाभो हे देवानुप्रिय (पुत्तलाभो देवाणुप्पिया) पुत्रलाभो हे देवानुप्रिय ( सुक्खलाभो देवाणुप्पिया) सुखलाभो हे देवानुप्रिय ( रज्जलाभो देवाणुप्पिया ) राज्यलाभो हे देवानुप्रिय ( एवं खल देवाणुप्पिया) अनेन प्रकारेण निश्चयेन हे देवानुप्रिय (तिसला खत्तियाणी) त्रिशला क्षत्रियाणी ( नवव्हं मासाणं) नवसु मासेषु (बहुपडिपुन्नाणं) बहुप्रतिपूर्णेषु (अट्ठमाण राइंदियाणं) साईसप्तसु च अहोरात्रेषु (विइकंताणं) व्यतिक्रान्तेषु सत्सु (तुम्हं कुलकेउं) युष्माकं कुले केतुसमानं (कुलदीवं)
10000000000000000000000000000000000000000000000000
॥२०॥
Jain Education
For Private
Personel Use Only
Pr.jainelibrary.org