SearchBrowseAboutContactDonate
Page Preview
Page 219
Loading...
Download File
Download File
Page Text
________________ कल्प ० ।।२०१।। Jain Education ooooood पासित्ताणं पडिबुज्झति ॥ ७६ ॥ मंडलियमायरो वा मंडलियंसि गब्भं वकमाणंसि एएसिं चउदसहं महासुमिणाणं अन्नयरं एवं महासुमिणं पासित्ता णं पडिबुज्झति ॥ ७७ ॥ इमे यणं देवापि तितलाए खत्तिआणीए चउदस महासुमिणा दिट्ठा, तं उराला देवापि तिसलाए खत्तिआणीए सुमिगा दिट्ठा, जाव मंगलकारगा णंअन्यतरान् चतुरः महास्वप्नान् ( पासित्ता णं पडिबुज्झति ) दृष्ट्रा प्रतिबुध्यन्ते ॥ ७६ ॥ ( मंडलिमायरो वा ) माण्डलिको देशाधिपतिः तस्य मातरो वा ( मंडलियंसि ) माण्डलिके ( गर्भ वकमासि ) गर्भ व्युत्क्रामति (एएस चउदसहं महासुमिगाणं ) एतेषां चतुर्दशानां महास्वप्नानां मध्ये ( अण्णयरं एगं महासुमिणं ) अन्यतरं एकं महास्वप्नं (पासित्ता णं पडिबुज्झति ) दृष्ट्वा प्रतिबुध्यन्ते ॥ ७७ ॥ (इमे यणं देवाणुपिया) इमे च हे देवानुप्रिय ( तिसलाए खत्तियाणीए ) त्रिशलया क्षत्रियाण्या | ( चउदस महासुमिणा दिट्ठा) चतुर्द्दश महास्वप्नाः दृष्टा : ( तं उराला णं ) तस्मात् प्रशस्ताः (देवाण पिया) हे देवानुप्रिय ( तिसलाए खत्तियाणीए ) त्रिशलया क्षत्रियाण्या ( सुमिणा दिट्ठा ) स्वप्ना दृष्टाः (जाब मंग For Private & Personal Use Only 10000000000 सुबो• ||२०१॥ Aww.jainelibrary.org
SR No.600080
Book TitleKalpsutravrutti Subodhikabhidhana
Original Sutra AuthorVinayvijay
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1911
Total Pages618
LanguageSanskrit
ClassificationManuscript & agam_kalpsutra
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy