________________
कल्प०
॥५६६॥
Jain Education Int
000000000000000
जे निग्गंथेण वा ( २ ) जात्र पडिले हियव्वे भवइ ॥ से तं हरियसुहुमे ४ ॥ से किं तं पुप्फसहुमे ? पुष्क० पंचविहे पन्नत्ते, तंजहा - किल्ले जाव सुकिल्ले | अस्थि पुप्फसुहुमे रुक्समा णवन्ने नामं पन्नत्ते, जे छउमत्थेणं जाव पडिले हियब्वे भवइ, से तं पुष्फसुहुमे ५ ॥ से किं तं हरिअसुहुमे पुढवीसमाणवन्नए नामं पन्नते ) सन्ति सूक्ष्महरितानि पृथिवीसमानवर्णानि प्रसिद्धानि प्रज्ञप्तानि ( जे निग्गंथेण वा २ जाव पडिलेहियब्वे भवइ ) यानि साधुना साध्या वा यावत् प्रतिलेखितव्यानि भवन्ति ( से तं हरियसुहुमे ) तानि सूक्ष्महरितानि, हरितसूक्ष्मं नवोद्भिन्नं पृथ्वीसमवर्ण हरितं तच्चाल्पसंहननत्वात् स्तोकेनापि विनश्यति || ( से किं तं पुप्फसुहुमे ) अथ कानि तत् सूक्ष्मपुष्पाणि, गुरुराह - ( पुष्कसुहुमे पंचविहे पण्णत्ते ) सूक्ष्मपुष्पाणि पञ्चविधानि प्रज्ञप्तानि ( तंजहा ) तद्यथा ( किण्हे जात्र सुकिल्ले ) कृष्णानि यावत् शुक्लानि ( अस्थि पुष्पसुहुमे रुक्खसमाणवन्ने नामं पन्नत्ते ) सन्ति सूक्ष्मपुष्पाणि वृक्षसमानवर्णानि प्रसिद्धानि प्रज्ञप्तानि ( जे छउमत्थेणं जाव पडिलेहियव्वे भवइ ) यानि छद्मस्थेन यावत् प्रतिलेखितव्यानि भवन्ति ( से तं पुप्फसहमे ) तानि सूक्ष्मपुष्पाणि ॥ ( से किं तं अंडसुहुमे ) अथ कानि तत् सूक्ष्माण्डानि, गुरुराह - (अंड
For Private & Personal Use Only
寓
सुबो•
॥५६६॥
v.jainelibrary.org