________________
कल्प.
सुबो.
॥५६७॥
00000000000000000000000000000000000000000000000000
अंडसुहुमे ? अं० पंचविहे पण्णत्ते, तंजहा,-उदंसंडे, उक्कलियंडे, पिपीलिअंडे, हलिअंडे, हल्लोहलिअंडे-जे निग्गंथेण वा (२) जाव पडिलेहियव्वे भवइ, से तं अंडसुहुमे ६ ॥ से किंतं लेणसुहुमे ? ले० पंचविहे पन्नत्ते, तंजहा,-उत्तिंगलेणे, भिंगुलेणे उज्जुए, तालमूलए, संबुक्कासहुमे पंचविहे पण्णत्ते) सूक्ष्माण्डानि पञ्चविधानि प्रज्ञप्तानि (तं जहा) तद्यथा (उदंसंडे १ उक्कलियंडे पिपीलियंडे ३ हलियंडे ४ हल्लोहलिअंडे ५) उदंशा मधुमक्षिकामत्कुणादयस्तेषां अण्डं उदंशाण्डं १ उत्कलिका लूता ' कुलातरा' इति लोके, तस्या अण्डं उत्कलिकाण्डं २ पिपीलिकाः कीटिकाः, तासां अण्डं पिपीलिकाण्डं ३ हलिका गृहकोलिका ब्राह्मणी वा, तस्याः अण्डं हलिकांडं ४ हल्लोहलिआ अहिलोडी सरटी 'काकिंडी' इति लोके, तस्या अण्डं हल्लोहलिकाण्डं ५ ( जे निगंथेण वा २ जाव पडिलेहियव्ये भवइ ) यानि साधुना यावत् प्रतिलेखितव्यानि भवन्ति ( से तं अंडसुहुमे ) तानि सूक्ष्माण्डानि ॥ ( से किं तं लेणसुहुमे ) अथ कानि तत् लयनं आश्रयः सत्वानां, यत्र कीटिकाद्यनेकसूक्ष्मसत्त्वा भवन्ति तल्यनं सूक्ष्मबिलानि, गुरुराह (लेणसुहुमे पंचविहे पण्णत्ते ) सूक्ष्मबिलानि पञ्चविधानि प्रज्ञप्तानि (तंजहा ) तद्यथा ( उत्तिंगलेणे १ भिंगुलेणे २
000000000000000000000000000000000000000000000000000
||||५६७॥
Jain Education
For Private Personal use only
Hr.jainelibrary.org