SearchBrowseAboutContactDonate
Page Preview
Page 586
Loading...
Download File
Download File
Page Text
________________ कल्प ॥५६८|| 000000000000000000000000000 वढे नामं पंचमे, जे छउमत्थेणं जाव पडिलेहियव्वे भवइ, से तं लेणसुहुमे ७॥ से किं तं सिणेहसुहुमे ? सि. पंचविहे पन्नत्ते, तंजहा,-उस्सा, हिमए, महिया, करए, हरतणुए, जे छउमत्थेणं जाव पडिलेहियव्वे भवइ, से तं सिणेहसुहुमे ॥४५॥ उज्जुए ३ तालमूलए ४ संबुक्कावटे नाम पंचमे ) उत्तिङ्गा गईभाकारा जीवास्तेषां बिलं भूमौ उत्कीर्ण गृहं उत्तिङ्गलयनं १ भृगुः शुष्कभूरेखा जलशोषानन्तरं जलकेदारादिषु स्फुटिता दालिरित्यर्थः २ सरलं बिलं ३ तालमूलाकारं अधः पृथु उपरि च सूक्ष्म बिलं तालमूलं ४ शम्बुकावर्त भ्रमरगृहं नाम पञ्चमं ५ ( जे छउमत्थेणं जाव पडिलेहियव्वे भवइ ) यानि छद्मस्थेन यावत् प्रतिलेखितव्यानि भवन्ति ( से तं लेणसुहुमे ) तानि सूक्ष्मबिलानि ।। ( से किं तं सिणेहसहमे ) अथ कः तत् सूक्ष्मस्नेहः, गुरुराह (सिणेहसहुमे पंचविहे पण्णत्ते) सूक्ष्मस्नेहः पञ्चविधः प्रज्ञप्तः (तंजहा) तद्यथा ( उस्सा १ हिमए २ महिया ३ करए ४ हरतणुए ५) अवश्यायो गगनात्पतज्जलं १ हिमं प्रसिद्ध २ महिका धूमरी ३ करकाः प्रतीताः ४. हरतनु निःसृततृणाग्रबिन्दरूपो यो यवाङ्गुरादौ दृश्यते५ ( जे छउमत्थेणं जाव पडिलेहियव्वे भवइ ) यः छद्मस्थेन साधुना यावत् प्रतिलेखितव्यः भवति ( से तं 0000000000000000000000000000000000000000000000000001 0000000000000000 Jain Education in For Private & Personel Use Only jainelibrary.org
SR No.600080
Book TitleKalpsutravrutti Subodhikabhidhana
Original Sutra AuthorVinayvijay
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1911
Total Pages618
LanguageSanskrit
ClassificationManuscript & agam_kalpsutra
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy