________________
कल्प०
0.000000000000000000000
॥५६९॥
वासावासं पज्जो० भिक्खू इच्छिज्जा गाहावइकुलं भत्ताए वा पाणाए वा निक्खमित्तए वा पविसित्तए वा, नो से कप्पइ अणापुच्छित्ता आयरियं वा उवज्झायं वा थेरं-पवित्तिं
गणि-गणहरं गणावच्छेअयं जं वा पुरओकाउं विहरइ, सिणेहसुहमे ) सः सूक्ष्मः स्नेहः ॥
(वासावासं पज्जोसविए भिवखू इच्छिज्जा) चतुर्मासकं स्थितः साधुः इच्छेत् (गाहावइकुलं भत्ताए वा पाणाए वा निवखामित्तए वा पविसित्तए वा) गृहरथगृहे भक्तार्थ वा पानार्थ वा निष्क्रमितं वा प्रवेष्टं वा ( नो से कप्पइ अणापुच्छित्ता ) तदा नो तस्य साधोः कल्पते अनापृच्छय, कं इत्याह-( आयरियं वा ) आचार्यः सूत्रार्थदाता तं १ ( उवज्झायं वा ) सूत्राध्यापक उपाध्यायस्तं २ ( थेरं ) स्थविरो ज्ञानादिषु सीदतां स्थिरीकर्ता, उद्यतानामुपबृंहकश्च तं, ३ (पवित्तिं ) ज्ञानादिषु प्रवर्तयिता प्रवर्तकस्तं ४ (गणिं ) यस्य पार्श्वे आचार्याः सूत्राद्यभ्यस्यन्ति स गणी, तं ५ (गणहरं ) तीर्थकरशिष्यो गणधरस्तं ६ (गणावच्छेअयं) गणावच्छेदको यः साधून गृहीत्वा बहिः क्षेत्रे आस्ते, गच्छार्थ क्षेत्रोपधिमार्गणादौ प्रधावनादिकर्ता, सूत्रार्थोभयादित् तं ७ (जं वा
0000000000000000000000000000000000000
Noeaewae anet
Jain Education in
For Private
Personel Use Only
www.jainelibrary.org