SearchBrowseAboutContactDonate
Page Preview
Page 587
Loading...
Download File
Download File
Page Text
________________ कल्प० 0.000000000000000000000 ॥५६९॥ वासावासं पज्जो० भिक्खू इच्छिज्जा गाहावइकुलं भत्ताए वा पाणाए वा निक्खमित्तए वा पविसित्तए वा, नो से कप्पइ अणापुच्छित्ता आयरियं वा उवज्झायं वा थेरं-पवित्तिं गणि-गणहरं गणावच्छेअयं जं वा पुरओकाउं विहरइ, सिणेहसुहमे ) सः सूक्ष्मः स्नेहः ॥ (वासावासं पज्जोसविए भिवखू इच्छिज्जा) चतुर्मासकं स्थितः साधुः इच्छेत् (गाहावइकुलं भत्ताए वा पाणाए वा निवखामित्तए वा पविसित्तए वा) गृहरथगृहे भक्तार्थ वा पानार्थ वा निष्क्रमितं वा प्रवेष्टं वा ( नो से कप्पइ अणापुच्छित्ता ) तदा नो तस्य साधोः कल्पते अनापृच्छय, कं इत्याह-( आयरियं वा ) आचार्यः सूत्रार्थदाता तं १ ( उवज्झायं वा ) सूत्राध्यापक उपाध्यायस्तं २ ( थेरं ) स्थविरो ज्ञानादिषु सीदतां स्थिरीकर्ता, उद्यतानामुपबृंहकश्च तं, ३ (पवित्तिं ) ज्ञानादिषु प्रवर्तयिता प्रवर्तकस्तं ४ (गणिं ) यस्य पार्श्वे आचार्याः सूत्राद्यभ्यस्यन्ति स गणी, तं ५ (गणहरं ) तीर्थकरशिष्यो गणधरस्तं ६ (गणावच्छेअयं) गणावच्छेदको यः साधून गृहीत्वा बहिः क्षेत्रे आस्ते, गच्छार्थ क्षेत्रोपधिमार्गणादौ प्रधावनादिकर्ता, सूत्रार्थोभयादित् तं ७ (जं वा 0000000000000000000000000000000000000 Noeaewae anet Jain Education in For Private Personel Use Only www.jainelibrary.org
SR No.600080
Book TitleKalpsutravrutti Subodhikabhidhana
Original Sutra AuthorVinayvijay
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1911
Total Pages618
LanguageSanskrit
ClassificationManuscript & agam_kalpsutra
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy