________________
सुबो.
e eeeee
कप्पइ से आपुच्छिउँ आयरियं वा जाव जं वा पुरओकाउं विहरड-इच्छामि णं भंते तुब्भेहि अब्भणुन्नाए समाणे गाहावइकुलं भत्ताए वा पाणाए वा निक्खमि० पविसि०, ते य से वियरिज्जा, एवं से कप्पइ गाहावइकुलं भत्ताए वा पाणाए वा निक्खमित्तए वा पविसित्तए, ते य से नो वियरिज्जा, एवं से नो कप्पइ गाहावइकुलं भत्ताए वा पाणाए वा परओ काउं विहरइ) यं वान्यं वयःपर्यायाभ्यां लघमपि परतः कृत्वा गुरुत्वेन कृत्वा विहरन्ति (कप्पइ से आपुच्छिउं आयरियं वा जाव जंवा परओ काउं विहरइ ) कल्पते तस्य आपृच्छय आचार्य यावत् यं वा पुरतः कृत्वा विहरति, अथ कथं प्रष्टव्यमित्याह-(इच्छामि गं भंते तब्भेहिं अब्भणन्नाए समाणे गाहावइकुलं भत्ताए वा पाणाए वा निक्खमित्तए वा पविसित्तए वा ) इच्छाम्यहं हे पज्य ! भवद्भिः अभ्यनज्ञातः सन् गृहस्थगृहे भक्तार्थ वा पानार्थ वा निमितं वा प्रवेष्टं वा इति ( ते य से वियरिज्जा, एवं से कप्पइ गाहावइकुलं भत्ताए वा पाणाए वा निक्खमित्तए पविसित्तए वा) ते आचार्यादयः से तस्य साधोः वितरेयुरनुज्ञां दद्युस्तदा कल्पते गृहस्थगृहे भक्तार्थ वा पानार्थ वा निष्क्रमितं वा प्रवेष्टुं वा (ते य से नो वियरिज्जा, एवं से नो
00000000000000000000000000000000000000000000000000.0
॥५७०॥
daeeeeeeeeeeeeeee
Yout
Jain Education inte
For Private & Personal Use Only
jainelibrary.org