SearchBrowseAboutContactDonate
Page Preview
Page 589
Loading...
Download File
Download File
Page Text
________________ कल्प० ॥५७१॥ 0000000000000000000000000000000000000000000000000000 निक्खमि० पविसि० । से किमाहु भंते ? आयरिया पच्चवायं जाणंति ॥ ४६॥ ॥ एवं विहारभूमिं वा वियारभूमि वा अन्नं वा जंकिंचि पओअणं-एवं गामाणुगाम दुइज्जित्तए ॥४७॥ कप्पइ गाहावइकुलं भत्ताए वा पाणाए वा निक्खमित्तए वा पविसित्तए वा) ते आचार्यादयः तस्य नो आज्ञा दद्युः, तदा नो कल्पते गृहस्थगृहे भक्तार्थ वा पानार्थ वा निष्कमितुं वा प्रवेष्टुं वा ( से किमाहु भंते) तत् कुतो हेतोः हे पूज्य इति पृष्टे गुरुराह-(आयरिया पच्चवायं जाणंति ) आचार्याः प्रत्यपायं अपायं | तत्परिहारं च जानन्तीति ॥ ४६ ॥ (एवं विहारभूमि वा) एवमेव विहारभूमिर्जिनचैत्ये गमनं ' विहारो जिनसद्मनीति , वचनात् ( वियारभूमिं वा) विचारभूमिः शरीरचिन्ताद्यर्थ गमनं (अन्नं वा जंकिंचि पओअणं) अन्यद् वा यत्किश्चित्प्रयोजनं लेपसीवनलिखनादिकं उच्छासादिवर्ज सर्वमापृच्छयैव कर्त्तव्यामिति तत्त्वं (एवं गामाणुगामं दूइजिसए) एवं ग्रामानुग्रामं हिण्डितुं भिक्षाद्यर्थ ग्लानादिकारणे वा अन्यथा वर्षासु ग्रामानुग्रामहिण्डनमनुचितमेव ॥४७॥ 00000000000000000000000000000000000000000000000000 ||५७१॥ For Private Personal Use Only
SR No.600080
Book TitleKalpsutravrutti Subodhikabhidhana
Original Sutra AuthorVinayvijay
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1911
Total Pages618
LanguageSanskrit
ClassificationManuscript & agam_kalpsutra
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy