________________
कल्प०
॥५७१॥
0000000000000000000000000000000000000000000000000000
निक्खमि० पविसि० । से किमाहु भंते ? आयरिया पच्चवायं जाणंति ॥ ४६॥ ॥ एवं विहारभूमिं वा वियारभूमि वा अन्नं वा जंकिंचि पओअणं-एवं गामाणुगाम दुइज्जित्तए ॥४७॥ कप्पइ गाहावइकुलं भत्ताए वा पाणाए वा निक्खमित्तए वा पविसित्तए वा) ते आचार्यादयः तस्य नो आज्ञा दद्युः, तदा नो कल्पते गृहस्थगृहे भक्तार्थ वा पानार्थ वा निष्कमितुं वा प्रवेष्टुं वा ( से किमाहु भंते) तत् कुतो हेतोः हे पूज्य इति पृष्टे गुरुराह-(आयरिया पच्चवायं जाणंति ) आचार्याः प्रत्यपायं अपायं | तत्परिहारं च जानन्तीति ॥ ४६ ॥
(एवं विहारभूमि वा) एवमेव विहारभूमिर्जिनचैत्ये गमनं ' विहारो जिनसद्मनीति , वचनात् ( वियारभूमिं वा) विचारभूमिः शरीरचिन्ताद्यर्थ गमनं (अन्नं वा जंकिंचि पओअणं) अन्यद् वा यत्किश्चित्प्रयोजनं लेपसीवनलिखनादिकं उच्छासादिवर्ज सर्वमापृच्छयैव कर्त्तव्यामिति तत्त्वं (एवं गामाणुगामं दूइजिसए) एवं ग्रामानुग्रामं हिण्डितुं भिक्षाद्यर्थ ग्लानादिकारणे वा अन्यथा वर्षासु ग्रामानुग्रामहिण्डनमनुचितमेव ॥४७॥
00000000000000000000000000000000000000000000000000
||५७१॥
For Private
Personal Use Only