________________
कम्प
.
11५७२॥
+000000000000000000000000000000000000000000000
वासावासं प० भिक्खू इच्छिज्जा अन्नयरिं विगइं आहारित्तए, नो से कप्पइ अणापुच्छित्ता आयरियं वा जाव जं वा पुरओकाउं विहरइ, कप्पइ से आपुच्छित्ता आयरियं जाव आहारित्तए-इच्छामि णं भंते तुब्भेहिं अब्भणुन्नाए समाणे अन्नयरिं विगइं आहारित्तए तं एवइयं वा एवयखुत्तो वा, ते य से वियरिज्जा, एवं से कप्पइ अन्नयरिं विगई आहारित्तए,
(वासावासं पज्जोसविए भिक्खु इच्छिज्जा अन्नयरिं विगई आहारित्तए) चतुर्मासकं स्थितः भिक्षुः इच्छेत् अन्यतरी विकृतिं आहारयितुं तदा ( नो से कप्पइ अणापुच्छित्ता आयरियं वा जाव पुरओ काउं विहरइ) नो तस्य कल्पते अनापछय आचार्य वा यावत् यं वा पुरतः कृत्वा विहरति ( कप्पइ से आपुच्छित्ता आयरियं जाव आहारित्तए ) कल्पते आपृछय आचार्य वा यावत् आहारयितुं, कथं प्रष्टव्यमित्याह-(इच्छामि णं भंते तुब्भेहिं अब्भणुन्नाए समाणे ) अहं इच्छामि हे पूज्य ! युष्माभिः अभ्यनुज्ञातः सन् (अन्नयरिं विगई आहारित्तए तं एवइयं वा एवयखुत्तो वा) अन्यतरां विकृतिं आहारयितुं तां एतावती एतावतो वारान् ( ते य से वियरिज्जा, एवं से कप्पइ अन्नयरिं विगई आहारित्तए) ते आचार्यादयः तस्य यदा आज्ञां दद्यः तदा तस्य
000000000000000000000000000000000000000000000000004
॥५७२॥
Jain Educat an inte
For Private & Personal Use Only
www.jainelibrary.org