SearchBrowseAboutContactDonate
Page Preview
Page 591
Loading...
Download File
Download File
Page Text
________________ कल्प. ॥५७३॥ 0000000000000000000000000000000000000000000 ते य से नो वियरिज्जा, एवं से नो कप्पइ अन्नयरिं विगई आहारित्तए, से किमाहुभंते ? आयरिया पच्चवायं जाणंति ॥ ४८॥ वासावासं प० भिक्खू इच्छिज्जा अन्नयरिं तेगिच्छं कल्पते अन्यतरीं विकृति आहारयितं, (ते य से नो वियरिजा, एवं से नो कप्पइ अन्नयरिं विगई आहारित्तए) ते आचार्यादयः तस्य नो यदि आज्ञां दधुः तदा तस्य नो कल्पते अन्यतरी विकृति आहारयितुं (से किमाहु भंते ) तत् कुतो हेतोः हे पूज्य इति पृष्टे गुरुराह ( आयरिया पच्चवायं जाणंति ) आचार्याः लाभालाभं | जानन्ति ॥ ४८ ॥ ( वासावासं पज्जोसविए भिक्खु इच्छिज्जा अन्नयरिं तेगिच्छं ) चतुर्मासकं स्थितः भिक्षुः इच्छेत् काश्चित् चिकित्सा, वातिक १ पैत्तिक २ श्लेष्मिक ३ सान्निपातिक ४ रोगाणामातुर १ वैद्य २ प्रतिचारक ३ भैषज्य ४ रूपां चतुष्पादां चिकित्सा, तथा चोक्तं-भिषक् १ द्रव्या २ ण्युपस्थाता ३ । रोगी ४ पादचतुष्टयम् ॥ चिकित्सितस्य निर्दिष्टं । प्रत्येकं तच्चतुर्गुणम् ॥ १ ॥ दक्षो १ विज्ञातशास्त्रार्थो २ । दृष्टकर्मा ३ शुचि ४ भिषक् ॥ बहुकल्पं 3 बहुगुणं २ सम्पन्नं ३ योग्यमौषधम् ।। २ ।। अनुरक्तः १ शुचि २ दक्षो ३ । बुद्धिमान ४ 300000000000000000000000000000000 200000000000000000.0 ॥५७३॥ Jan Eduent an inten For Private & Personal Use Only C lainelibrary.org
SR No.600080
Book TitleKalpsutravrutti Subodhikabhidhana
Original Sutra AuthorVinayvijay
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1911
Total Pages618
LanguageSanskrit
ClassificationManuscript & agam_kalpsutra
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy