________________
कल्प.
॥५७३॥
0000000000000000000000000000000000000000000
ते य से नो वियरिज्जा, एवं से नो कप्पइ अन्नयरिं विगई आहारित्तए, से किमाहुभंते ?
आयरिया पच्चवायं जाणंति ॥ ४८॥ वासावासं प० भिक्खू इच्छिज्जा अन्नयरिं तेगिच्छं कल्पते अन्यतरीं विकृति आहारयितं, (ते य से नो वियरिजा, एवं से नो कप्पइ अन्नयरिं विगई आहारित्तए) ते आचार्यादयः तस्य नो यदि आज्ञां दधुः तदा तस्य नो कल्पते अन्यतरी विकृति आहारयितुं (से किमाहु भंते ) तत् कुतो हेतोः हे पूज्य इति पृष्टे गुरुराह ( आयरिया पच्चवायं जाणंति ) आचार्याः लाभालाभं | जानन्ति ॥ ४८ ॥
( वासावासं पज्जोसविए भिक्खु इच्छिज्जा अन्नयरिं तेगिच्छं ) चतुर्मासकं स्थितः भिक्षुः इच्छेत् काश्चित् चिकित्सा, वातिक १ पैत्तिक २ श्लेष्मिक ३ सान्निपातिक ४ रोगाणामातुर १ वैद्य २ प्रतिचारक ३ भैषज्य ४ रूपां चतुष्पादां चिकित्सा, तथा चोक्तं-भिषक् १ द्रव्या २ ण्युपस्थाता ३ । रोगी ४ पादचतुष्टयम् ॥ चिकित्सितस्य निर्दिष्टं । प्रत्येकं तच्चतुर्गुणम् ॥ १ ॥ दक्षो १ विज्ञातशास्त्रार्थो २ । दृष्टकर्मा ३ शुचि ४ भिषक् ॥ बहुकल्पं 3 बहुगुणं २ सम्पन्नं ३ योग्यमौषधम् ।। २ ।। अनुरक्तः १ शुचि २ दक्षो ३ । बुद्धिमान ४
300000000000000000000000000000000 200000000000000000.0
॥५७३॥
Jan Eduent an inten
For Private & Personal Use Only
C
lainelibrary.org