________________
करप०
॥५७४॥
0000000000000000000000000000000000000000000000.0000
आउट्टित्तए तं चेव सव्वं भाणियव्वं ॥४९॥ वासावासं भिक्खु इच्छिज्जा अन्नयर ओरालं कल्लाणं सिवं धन्नं मंगलं सस्सिरीयं महाणुभावं तवोकम्म उवसंपज्जित्ताणं विहरित्तए तं चेव सव्वं भाणियव्वं ॥५०॥ वासावासं प० भिक्खु इच्छिज्जा अपच्छिममारणंतियसंलेहणाजुसणाजुसिए प्रतिचारकः ॥ आढ्यो १ रोगी २ भिषग्वश्यो ३ । ज्ञायकः सत्त्ववान ४ पि ॥ ३ ॥ (आउट्टित्तए) कारयितुं, आउट्टिधातुः करणार्थे सैद्धान्तिकः (तं चेव सव्वं भाणिअव्वं ) तदेव सर्व भणितव्यम् ॥ ४९ ॥
(वासावासं पज्जोसविए भिक्खु इच्छिज्जा) चतुर्मासकं स्थितः भिक्षुः इच्छेत् ( अन्नयरं ओरालं कल्लाणं | सिवं धन्नं मंगल्लं सस्सिरीयं महाणुभावं तवोकम्मं उवसंपज्जित्ताणं विहरित्तए) किञ्चित् प्रशस्तं कल्याणकारि उपद्रवहरं धन्यकरणीयं मङ्गलकारणं सश्रीकं महान् अनुभावो यस्य तथा तत् , एवंविधं तपःकर्म आदृत्य विहां (तं चेव सव्वं भाणियव्वं) तदेव सर्व भणितव्यम् ॥ ५० ॥
( वासावासं पज्जोसविए भिक्खु इच्छिज्जा) चतुर्मासकं स्थित भिक्षुः इच्छेत, अथ कीदृशो भिक्षुः (अपच्छिममारणंतियसंलेहणाजूसणाजूसिए) अपश्चिमं चरमं मरणं अपश्चिममरणं, न पुनः प्रतिक्षणमायुर्दलिकानु
00000000000000000000000000000000000
||५७४॥
Jain Education in
For Private & Personel Use Only
DMw.jainelibrary.org