SearchBrowseAboutContactDonate
Page Preview
Page 593
Loading...
Download File
Download File
Page Text
________________ कल्प. सुबो. 000000000000000000004 ॥५७५॥ 00000000 भत्तपाणपडियाइक्खिए पाओवगए कालं अणवकंखमाणे विहरित्तए वा निक्खमित्तए वा पविसित्तए वा, असणं वा (४) आहारित्तए वा, उच्चारं-पासवणं वा परिट्टा वित्तए वा, सज्झायं वा करित्तए, धम्मजागरियं वा जागरित्तए, भवलक्षणं आवीचिमरणं, अपश्चिममरणमेवान्तस्तत्र भवा अपश्चिममरणान्तिकी, संलिख्यते कृशीक्रियते शरीरकषायाद्यनयेति संलेखना, सा च द्रव्यभावभेदभिन्ना · चत्तरि विचित्ताई' इत्यादिका तस्या जुसणंति जोषणं सेवा, तया जसिएत्ति क्षपितशरीरः अत एव ( भत्तपाणपडियाइक्खिए) प्रत्याख्यातभक्तपानः, अत एव (पाओवगए कालं अणवकंखमाणे विहरित्तए वा) पादपोपगतः कृतपादपोगमनः, अत एव कालं जीवितकालं || वाऽ नवकासन्ननभिलषन् विहर्तुमिच्छेत् (निवखमित्तए वा पविसित्तए वा) गृहस्थगहे निष्क्रमितं वा प्रवेष्टं वा ( असणं वा ४ आहारित्तए वा) अशनादिकं ४ वा आहारयितुं (उच्चारं पासवणं वा परिठावित्तए वा ) उच्चारं || परीषं, प्रश्रवणं मत्रं परिष्ठापयितुं वा (सज्झायं वा करित्तए) खाध्यायं वा कर्तुं (धम्मजागरियं वा जागरित्तए) ॥ धर्मजागरिकां, आज्ञा १ ऽपाय २ विपाक ३ संस्थानविचय ४ भेदधर्मध्यानविधानादिना जागरथितमनष्ठातमिति 1000000000000000000000000000000000000000000000000000 0000000000000000 Jain Education Intem For Private & Personel Use Only Ww.jainelibrary.org
SR No.600080
Book TitleKalpsutravrutti Subodhikabhidhana
Original Sutra AuthorVinayvijay
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1911
Total Pages618
LanguageSanskrit
ClassificationManuscript & agam_kalpsutra
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy