________________
कल्प.
सुबो.
000000000000000000004
॥५७५॥
00000000
भत्तपाणपडियाइक्खिए पाओवगए कालं अणवकंखमाणे विहरित्तए वा निक्खमित्तए वा पविसित्तए वा, असणं वा (४) आहारित्तए वा, उच्चारं-पासवणं वा परिट्टा वित्तए वा, सज्झायं वा करित्तए, धम्मजागरियं वा जागरित्तए, भवलक्षणं आवीचिमरणं, अपश्चिममरणमेवान्तस्तत्र भवा अपश्चिममरणान्तिकी, संलिख्यते कृशीक्रियते शरीरकषायाद्यनयेति संलेखना, सा च द्रव्यभावभेदभिन्ना · चत्तरि विचित्ताई' इत्यादिका तस्या जुसणंति जोषणं सेवा, तया जसिएत्ति क्षपितशरीरः अत एव ( भत्तपाणपडियाइक्खिए) प्रत्याख्यातभक्तपानः, अत एव
(पाओवगए कालं अणवकंखमाणे विहरित्तए वा) पादपोपगतः कृतपादपोगमनः, अत एव कालं जीवितकालं || वाऽ नवकासन्ननभिलषन् विहर्तुमिच्छेत् (निवखमित्तए वा पविसित्तए वा) गृहस्थगहे निष्क्रमितं वा प्रवेष्टं वा
( असणं वा ४ आहारित्तए वा) अशनादिकं ४ वा आहारयितुं (उच्चारं पासवणं वा परिठावित्तए वा ) उच्चारं || परीषं, प्रश्रवणं मत्रं परिष्ठापयितुं वा (सज्झायं वा करित्तए) खाध्यायं वा कर्तुं (धम्मजागरियं वा जागरित्तए) ॥ धर्मजागरिकां, आज्ञा १ ऽपाय २ विपाक ३ संस्थानविचय ४ भेदधर्मध्यानविधानादिना जागरथितमनष्ठातमिति
1000000000000000000000000000000000000000000000000000
0000000000000000
Jain Education Intem
For Private & Personel Use Only
Ww.jainelibrary.org