SearchBrowseAboutContactDonate
Page Preview
Page 594
Loading...
Download File
Download File
Page Text
________________ कश्य. सवा 4.. 1000000000000000000000000000000000000000 नो से कप्पइ अणापुच्छित्ता तंचेव सव्वं ॥५१॥ वासावासं० भिक्खु इच्छिज्जा वत्थं वा पडिग्गहं वा कंबलं वा पायपुञ्छणं वा अन्नयरिं उवहिं वा आयावित्तए वा पयावित्तए वा, | नो से कप्पइ एग वा अणेगं वा अपडिन्नवित्ता गाहावइकुलं भत्ताए वा पाणाए वा निक्खमि० (नो से कप्पइ अणापच्छित्ता तंचेव सव्वं) नो तस्य कल्पते अनापृच्छय तदेवं सर्व वाच्यं, एतत् सर्व गुर्वाज्ञया | एव कर्नु कल्पते ॥ ५१ ॥ (वासावाप्तं पज्जोसविए भिक्खु इच्छिज्जा) चतुर्मासकं स्थितः भिक्षुः इच्छेत् (वत्थं वा पडिग्गहं वा कंबलं वा पायपुञ्छणं वा ) वस्त्रं वा पतद्ग्रहं वा कम्बलं वा पादप्रोञ्छनं वा रजोहरणं ( अन्नयरिं वा उवहिं वा आयावित्तए वा पयावित्तए वा ) अन्यतरं वा उपधिं आतापयितुं एकवारं आतपे दातुं, प्रतापयितुं पुनः पुनरातपे दातुं इच्छति, अनातापने कुत्सापनकादिदोषोत्पत्तेः, तदा (नो से कप्पइ एगं वा अणेगं वा अपडिन्नावेत्ता) | नो तस्य कल्पते एकं वा साधं अनेकान् वा साधन अप्रतिज्ञाप्य अकथयित्वा (गाहावइकुलं भत्ताए वा पाणाए वा निक्खमित्तए वा पविसित्तए वा) गृहस्थगृहे भक्तार्थ वा पानार्थ वा निष्क्रमितुं वा प्रवेष्टुं वा (असणं वा ४ 00000000000000000000000000000000000000 000000000 Jain Education in For Private Personel Use Only jainelibrary.org
SR No.600080
Book TitleKalpsutravrutti Subodhikabhidhana
Original Sutra AuthorVinayvijay
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1911
Total Pages618
LanguageSanskrit
ClassificationManuscript & agam_kalpsutra
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy