________________
कश्य.
सवा
4..
1000000000000000000000000000000000000000
नो से कप्पइ अणापुच्छित्ता तंचेव सव्वं ॥५१॥ वासावासं० भिक्खु इच्छिज्जा वत्थं वा
पडिग्गहं वा कंबलं वा पायपुञ्छणं वा अन्नयरिं उवहिं वा आयावित्तए वा पयावित्तए वा, | नो से कप्पइ एग वा अणेगं वा अपडिन्नवित्ता गाहावइकुलं भत्ताए वा पाणाए वा निक्खमि०
(नो से कप्पइ अणापच्छित्ता तंचेव सव्वं) नो तस्य कल्पते अनापृच्छय तदेवं सर्व वाच्यं, एतत् सर्व गुर्वाज्ञया | एव कर्नु कल्पते ॥ ५१ ॥
(वासावाप्तं पज्जोसविए भिक्खु इच्छिज्जा) चतुर्मासकं स्थितः भिक्षुः इच्छेत् (वत्थं वा पडिग्गहं वा कंबलं वा पायपुञ्छणं वा ) वस्त्रं वा पतद्ग्रहं वा कम्बलं वा पादप्रोञ्छनं वा रजोहरणं ( अन्नयरिं वा उवहिं वा आयावित्तए वा पयावित्तए वा ) अन्यतरं वा उपधिं आतापयितुं एकवारं आतपे दातुं, प्रतापयितुं पुनः पुनरातपे दातुं इच्छति, अनातापने कुत्सापनकादिदोषोत्पत्तेः, तदा (नो से कप्पइ एगं वा अणेगं वा अपडिन्नावेत्ता) | नो तस्य कल्पते एकं वा साधं अनेकान् वा साधन अप्रतिज्ञाप्य अकथयित्वा (गाहावइकुलं भत्ताए वा पाणाए वा निक्खमित्तए वा पविसित्तए वा) गृहस्थगृहे भक्तार्थ वा पानार्थ वा निष्क्रमितुं वा प्रवेष्टुं वा (असणं वा ४
00000000000000000000000000000000000000
000000000
Jain Education in
For Private
Personel Use Only
jainelibrary.org