________________
कल्प.
सो.
॥५७७॥
0000000000000000000000000000000000000000000000
पविसि० असणं वा (४) आहारित्तए, बहिया बिहारभूमि वा वियारभूमि वा सज्झायं वा करित्तए, काउसग्गं वा ठाणं वा ठाइत्तए । अस्थि य इत्थ केइ अहासन्निहिए एगे वा अणेगे वा, कप्पइ से एवं वइत्तए-इमं ता अज्जो तुम मुहुत्तगं जाणेहि जाव ताव अहं गाहावइकुलं जाव काउस्सग्गं वा ठाणं वा ठाइत्तए-से य से पडिसुणिज्जा, एवं से कप्पइ गाहावइ० आहारित्तए) अशनादिकं ४ वा आहारयितुं (बहिया विहारभूमि वा वियारभूमि वा सज्झायं वा करित्तए काउसगं वा ठाणं वा ठाइत्तए) विहारममौ वा विहारभमिर्जिनचैत्यगमनं, विचारभमिः शरीरचिन्ताद्यर्थ गमनं स्वाध्यायं वा कत, कायोत्सर्ग वा स्थानं स्थातुं (अत्थि य इत्थ केइ अहासन्निहिए एगे वा अणेगे वा) यदि स्यात् अत्र कोऽपि निकटवर्ती एकः अनेको वा साधः, तदा (कप्पइ से एवं वइत्तए ) कल्पते तस्य एवं वक्तुं ( इमं ता अज्जो तुमं मुहत्तगं जाणेहि ) इमं उपधिं वं हे आर्य ! मुहूर्त्तमात्रं जानाहि सत्यापयेः (जाव ताव अहं गाहावइकुलं जाव काउस्सगं वा ठाणं वा ठाइत्तए) तावत् यावत् अहं गृहस्थगृहे यावत् कायोत्सर्ग वा स्थानं वीरासनादि वा स्थातं इति ( से य से पडिसणिज्जा, एवं से कप्पइ
10000000000000000000000000000000000000000000000000..
॥५७७॥
JainEducation inter
For Private & Personal Use Only
Dr.jainelibrary.org