SearchBrowseAboutContactDonate
Page Preview
Page 596
Loading...
Download File
Download File
Page Text
________________ कल्प ॥५७८॥ 50000000000000000000000000000000000000000000 तं चेव०-से य से नो पडिसुणिज्जा, एवं से नो कप्पइ गाहावइकुलं जाव ठाणं वा ठाइत्तए ॥५२॥ वासावा० नो कप्पइ निग्गंथाण वा (२) अणभिग्गहियसिज्जासणियाणं इत्तए । गाहावइकुलं तं चेव सव्वं भाणियव्वं) स चेत् प्रतिशृणुयात् अङ्गीकुर्यात् तहस्त्रसत्यापनं तदा तस्य कल्पते गृहस्थगृहे गोचर्यादौ गन्तुं, अशनाद्याहारयितुं विहारभूमि विचारभृमि वा गन्तुं, स्वाध्यायं वा कायोत्सर्ग च कर्तु, स्थानं वा वीरासनादिकं स्थातुं, तदेव सर्व भाणतव्यं ( से य से नो पडिसुणिज्जा एवं से नो कप्पइ गाहावइकुलं जाव ठाणं वा ठाइत्तए) स चेत् नो अङ्गीकुर्यात्तदा तस्य नो कल्पते गृहस्थगृहे यावत् स्थानं स्थातुं ॥ ५२ ॥ - (वासावासं पज्जोसवियाणं) चतुर्मासकं स्थितानां ( नो कप्पइ निग्गंथाण वा निग्गंथीण वा) नो कल्पते साधूनां साध्वीनां वा ( अणभिग्गहियसिज्जासणियाणं हत्तए) न अभिगृहीते शय्यासने येन स अनभि| गृहीतशय्यासनः, अनभिगृहीतशय्यासन एव अनभिगृहीतशय्यानिकः, स्वार्थे इकप्रत्ययस्तथाविधेन साधुना 'हुत्तएत्ति' भवितुं न कल्पते, वर्षास मणिकुट्टिमे पीठफलकादिग्रहवतैव भाव्यं, अन्यथा शीतलायां भूमौ शयने 0.0000000000000000000000000000000000000000000000 Jan Education in For Private Personel Use Only Alww.jainelibrary.org
SR No.600080
Book TitleKalpsutravrutti Subodhikabhidhana
Original Sutra AuthorVinayvijay
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1911
Total Pages618
LanguageSanskrit
ClassificationManuscript & agam_kalpsutra
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy