________________
कल्प
॥५७८॥
50000000000000000000000000000000000000000000
तं चेव०-से य से नो पडिसुणिज्जा, एवं से नो कप्पइ गाहावइकुलं जाव ठाणं वा ठाइत्तए
॥५२॥ वासावा० नो कप्पइ निग्गंथाण वा (२) अणभिग्गहियसिज्जासणियाणं इत्तए । गाहावइकुलं तं चेव सव्वं भाणियव्वं) स चेत् प्रतिशृणुयात् अङ्गीकुर्यात् तहस्त्रसत्यापनं तदा तस्य कल्पते गृहस्थगृहे गोचर्यादौ गन्तुं, अशनाद्याहारयितुं विहारभूमि विचारभृमि वा गन्तुं, स्वाध्यायं वा कायोत्सर्ग च कर्तु, स्थानं वा वीरासनादिकं स्थातुं, तदेव सर्व भाणतव्यं ( से य से नो पडिसुणिज्जा एवं से नो कप्पइ गाहावइकुलं जाव ठाणं वा ठाइत्तए) स चेत् नो अङ्गीकुर्यात्तदा तस्य नो कल्पते गृहस्थगृहे यावत् स्थानं स्थातुं ॥ ५२ ॥ - (वासावासं पज्जोसवियाणं) चतुर्मासकं स्थितानां ( नो कप्पइ निग्गंथाण वा निग्गंथीण वा) नो कल्पते साधूनां साध्वीनां वा ( अणभिग्गहियसिज्जासणियाणं हत्तए) न अभिगृहीते शय्यासने येन स अनभि| गृहीतशय्यासनः, अनभिगृहीतशय्यासन एव अनभिगृहीतशय्यानिकः, स्वार्थे इकप्रत्ययस्तथाविधेन साधुना 'हुत्तएत्ति' भवितुं न कल्पते, वर्षास मणिकुट्टिमे पीठफलकादिग्रहवतैव भाव्यं, अन्यथा शीतलायां भूमौ शयने
0.0000000000000000000000000000000000000000000000
Jan Education in
For Private Personel Use Only
Alww.jainelibrary.org